________________
૧૦૭
-
रमणि - स्त्रीनी विद्दवइ - द्रवे छे
मुणीणपि मुनिखोनुं पा
छा.: मदन - नवनीत-विलयो यथा जायते ज्वलनसन्निधाने । ततो रमणीसन्निधाने विद्रवति मनो मुनीनामपि ॥ ४१ ॥ અર્થઃ જેમ અગ્નિની નજીકમાં મીણ અને માખણનો નાશ થાય છે તેમ સ્ત્રીની નજીકમાં મુનિઓનું પણ મન દ્રવે છે .
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૪૨
संनिहाणे - न भां
मणो - भन
नीअंगमाहिं सुपयोहराहिं उप्पित्थमंथरगईहिं । महिलाहिं निमग्गाहिव, गिरिवरगुरुआवि भिज्जंति ॥ ४२ ॥ [पु.मा.४४३, आरा (२) ५६८] नीअंगमाहिं - स्त्रीनां पक्षे हुनोने अनुसारनारी नहीनां पक्षे નીચાણમાં જનારી
मंथरगईहिं भन्हगतिवाणी
निमग्गाहि व- नही वडे भेभ
गुरु आवि - महापुरुषो पाएग
सुपयो - हाराहिं - स्त्रीनां पक्षे सारा स्तनने धरनारी नहीना पक्षे સારા પાણીને ધરનારી
उप्पित्थ - जन्ने पक्षे हर्शनीय (भेवासाय )
-
महिलाहिं - स्त्री वडे
गिरिवर - गिरिवर भिजंति - लेहाय छे