________________
धन्द्रियपरा४यशतम् ॥ ४०/४१
૧૦૬
सिद्धंतजलहिपारं - गओ वि विजिइंदिओ वि सूरो वि । दढचित्तो वि छलिज्जइ, जुवइपिसाईहिं खुड्डाहिं ॥ ४० ॥
[पु.मा.४४१]
सिद्धंत - सिद्धांत३५ पारं पारने
-
विजिइंदिओ वि - ४ितेन्द्रिय पाए। सूरो वि - पराड़भी पाए। ढचित्तो वि दृढथित्तवाणो पाएग
छलिजड़ - गाय छे जुवइ - युवति३प पिसाईहिं पिशायी वडे खुड्डाहिं - तुच्छ खेवी એવી छा.: सिद्धान्तजलधिपारगतोऽपि विजितेन्द्रियोऽपि शूरोऽपि । दृढचित्तोऽपि छल्यते युवतिपिशाचीभिः क्षुद्राभिः ॥ ४० ॥ અર્થઃ તુચ્છ એવી યુવતિરૂપ પિશાચીવડે સિદ્ધાંતરૂપસમુદ્રનાં પારને પામેલો પણ, જિતેન્દ્રિય પણ, પરાક્રમી પણ અને दृढयित्त वाणो जेवो पए। ( पुरुष ) गाय छे ॥ ४० ॥
-
-
मयणनवणीयविलओ, जह जायइ जलणसंनिहाणम्मि । तह रमणिसंनिहाणे, विद्दवइ मणो मुणीपि ॥ ४१ ॥ [पु.मा.४४२]
मयण - भीए भने
विलओ
-
-
નાશ
થાય છે
जायइ संनिहाणम्मि - न मां
जलहि - समुद्रनां
गओ वि - पामेसो पाए।
नवणीय - भाषएगनो
जह - भ
जलण
तह - तेभ
-
અગ્નિની