________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । द्वितीय उद्देशकः चंदप्पभ वेरुलिए जलकन्ते चेव सूरकन्ते य । एए खरपुढवीए नामा छत्तीसइं होंति ॥७६॥
पुढवीत्यादि । हरियालेत्यादि । गोमेज्जेत्यादि । चंदप्पभेत्यादि । गाथाश्चतस्रः । अत्र च प्रथमगाथया पृथिव्यादयश्चतुर्दश भेदाः परिगृहीताः द्वितीयगाथया त्वष्टौ हरितालादयः । तृतीयया दश गोमेदकादयः । तुर्यया 5 चत्वारश्चन्द्रकान्तादयः । अत्र च पूर्वगाथाद्वयेन सामान्य पृथिवीभेदाः प्रदर्शिताः, उत्तरगाथाद्वयेन मणिभेदाः प्रदर्शिताः । स्पष्टत्वाद् न विवृताः ॥ एवं सूक्ष्मबादरभेदान् प्रतिपाद्य पुर्नवर्णादिभेदेन पृथिवीभेदान् दर्शयितुमाह
वण्ण रस गंध फासे जोणिप्पमुहा भवंति संखेज्जा । णेगाइं सहस्साइं होंति विहाणम्मि एक्कक्के ॥७७॥
वन्न इत्यादि । तत्र वर्णाः शुक्लादयः पञ्च, रसास्तिक्तादयः पञ्च, गन्धौ सुरभि-दुरभी, स्पर्शा मृदु-कर्कशादयोऽष्टौ । तत्र वादिके एकैकस्मिन् योनिप्रमुखाः योनिप्रभृतयः सङ्ख्येया भेदा भवन्ति । सङ्ख्येयस्यानेकरूपत्वाद् विशिष्टसङ्ख्यार्थमाह-अनेकानि सहस्त्राणि एकैकस्मिन् वर्णादिके विधाने भेदे भवन्ति, योनितो गुणतश्च भेदानामिति । एतच्च सप्तयोनिलक्षप्रमाणत्वात् 15 पृथिव्या एवं भावनीयमिति, उक्तं च प्रज्ञापनायाम्
तत्थ णं जे ते पज्जत्तगा एएसि णं वण्णाएसेणं गंधाएंसेणं रसाएंसेणं फासाएसेणं सहस्सग्गसो विहाणाई संखे जाइं जोणिप्पमुहसयसहस्साइं, पज्जत्तयनीसाए अपज्जत्तया वक्कमति जत्थेगो तत्थ नियमा असंखेज्जा, से तं खरबायरपुढविकाइया । [प० २७ सू० १५]
10
20
१. खलु पुढ० क । २. नामं छ-झप्रती विना । ३. ०सयं क ठ, ०स ते ज । ४. होति झ ठ । ५. ०ताले इ० ख ङ, ०याल इ० ग च, ०यालि इ० घ । ६. ०मे इत्या० ग, ० मेजे इ० घ, ०मेज्ज इ० च । ७. ०प्पभे इत्या० ग ङ, ०प्पभ इत्या० घ च । ८. व्यगाथया कप्रत्या विना । ९. तुर्यगाथया कप्रतेविना । १०. ०पृथ्वीभे० च । ११. ०ताः । एते स्पष्टा इति कृत्वा न विवृताः । कपुस्तकमृते । १२-१३. ०तेसेणं ग । १४. ०णातिं च । १५. ०ज्जायं ङ, ०ज्जाति ग च । १६. ०यणिस्साते ङ । १७. "वक्कमंति इति उत्पद्यन्ते" जे०वि०प० । १८. से तं ख ग ।