________________
5
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
श्लक्ष्णबादरपृथिवी खरबादरपृथिवी च । तत्र श्लक्ष्णबादरपृथिवी कृष्ण-नीललोहित-पीत-शुक्लभेदात् पञ्चधा । इह च गुणभेदाद् गुणिभेदोऽभ्युपगन्तव्यः। खरबादरपृथिव्यास्त्वन्येऽपि षट्त्रिंशद्विशेषभेदाः सम्भवन्तीति तानाह
६०
पुढवी य सक्करा वालुगा य उवले सिला य लोणूसे । अय तंब तउय सीसय रुप्प सुवन्ने य वइरे य ॥७३॥ हरियाले हिंगलोए मणोसिला सासगंजण पवाले । अब्भपडलऽब्भवालुय बायरकाए मणिविहाणा ॥७४॥ गोमेज्जए य रुयए अंके फलिहे य लोहियक्खे य । चंदण गेरुय हंसग भुयमोय मँसारगल्ले य ॥७५॥
१. श्रीमति प्रज्ञापनोपाङ्गे श्लक्ष्णबादरपृथिवीकायिकाः सप्तप्रकारा निरूपिताः, तद्यथा - "से किं तं सहबायरपुढविकाइया ? सण्हबायरपुढविकाइया सत्तविहा पन्नत्ता, तं जहा - किण्हमत्तिया १ नीलमत्तिया २ लोहियमत्तिया ३ हालिद्दमत्तिया ४ सुक्किलमत्तिया ५ पंडुमत्तिया ६ पणगमत्तिया ७ । से तं सहबादरपुढविकाइया ||" (प्रज्ञा० प० २६ सू० १४) । तथोत्तराध्ययनेष्वपि सप्तैव प्रकाराः समाख्याताः, तद्यथा-" सण्हा सत्तविहा तहिं ॥ ७१ ॥ किण्हा नीला य रुहिरा य, हालिद्दा सुक्किला तहा पंडु - पणगमट्टिया.... ।। ७२ ।। षट्त्रिंशत्तमे जीवाजीवविभक्त्यभिधानेऽध्ययने ॥ २. च इति पुस्तके नास्ति । ३. भगवति प्रज्ञापनोपाङ्गे खरबादरपृथ्वीकायिकास्त्वनेकधा प्ररूपिताः, तद्यथा"से किं तं खरबादरपुढविकाइया ? खरबादरपुढविकाइया अणेगविहा पण्णत्ती, तं जहा
पुढवी य सक्करा वालुया य उवले सिला य लोणुसे । अय तंब तउय सीसय रुप्प सुवन्ने य वइरे य ॥१४॥१॥ हरियाले हिंगुलए मणोसिला सासगंजणपवाले । अब्भपडलऽब्भवालुय बायरकाए मणिविहाणा ||८|| २ || गोमेज्जए य रुयए अंके फलिहे य लोहियक्खे य । मरगयमसारगल्ले भुयमोयग इंदनीले य || ९ || ३ ||
चंदण गेरुय हंसगब्भ पुलए सोगंधिए य बोधव्वे | चंदप्रभ वेरुलिए जलकंते सूरकंते य || ९ || ४ ||
जे यावन्ने तहप्पगारा ।" (प्रज्ञा० प० २७ सू० १५) । ४. ०वन्ति । ता० ख । ५. हिंगुलुए ठप्रतिमृते, हिंगुलए झ । ६. मरकयमसारगल्ले भुयमोयग इंदनीले य ।। ७५ ।। ख ज, ..इंदगले (ले?) य ॥ ७५ ॥ झ । ७. गसारवल्ले य ज ।