________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । द्वितीय उद्देशकः नियुक्तिकृद् यथाक्रममाह
णामं ठवणा पुढवी ये दव्वपुढवी य भावपुढवी य । एसो खलु पुढवीए निक्खेवो चउव्विहो होइ ॥६९॥ नाममित्यादि । स्पष्टा । नाम-स्थापने क्षुण्णत्वाद् अनादृत्याहदव्वं सरीरभविओ भावेण य होइ पुढविजीवो हैं।
जो पुढविनामगोयं कम्मं वेतेति सो जीवो ॥७०॥ दारं ॥ . दव्वमित्यादि । तत्र द्रव्यपृथिवी आगमतो नोआगमतश्च । आगमतो ज्ञाता तंत्रानुपयुक्तः, नोआगमतस्तु पृथिवीपदार्थज्ञस्य शरीरं जीवापेतम्, तथा पृथिवीपदार्थज्ञत्वेन भव्यः बालादिः, ताभ्यां विनिर्मुक्तो द्रव्यपृथिवीजीवः एकभविको बद्धायुष्कोऽभिमुखनाम-गोत्रश्च । भावपृथिवीजीवः पुनर्यः पृथिवी- 10 नामादिकर्मोदीर्णं वेदयति । गतं निक्षेपद्वारम् । साम्प्रतं प्ररूपणाद्वारम्
दुविहा ये पुढविजीवा सुहुमा तह बायरा य लोगम्मि । सुहुमा य सव्वलोए दो चेव य बायरविहाणा ॥७१॥
दुविहेत्यादि । पृथिवीजीवा द्विविधाः-सूक्ष्मा बादराश्च । सूक्ष्मनामकर्मोदयात् सूक्ष्माः, बादरनामकर्मोदयात् तु बादराः । कर्मोदयजनिते ऐवैषां 15 सूक्ष्म-बादरत्वे, न त्वापेक्षिके बदरा-ऽऽमलकयोरिव । तत्र सूक्ष्माः समुद्गकपर्याप्तप्रक्षिप्तगन्धावयववत् सर्वलोकव्यापिनः । बादरास्तु मूलभेदाद् द्विधा इत्याह
दुविहा बायरपुढवी समासओ सण्हपुढवि खरपुढवी । सण्हा य पंचवण्णा खरा य छत्तीसइविहाणा ॥७२॥ 20 दुविहा इत्यादि । समासतः सङ्क्षपाद् द्विविधा बादरपृथिवी
१. छआदर्श विना सर्वास्वपि प्रतिषु य इति नास्ति । २. ०वेणं होइ झ ञ । ३. य क। ४. ०श्च । तत्र चागमतो ज्ञातानुप० ख । ५. तत्र चानुप० ग घ ङ च । ६. ०मतः पृ० ख । ७. वियुक्तो च । ८. ०र्मोदयं वे० कखपुस्तके विना । ९. उ ठ। १०. द्विधा च । ११. ०याद्वाद० ग । १२. एवैतेषां ख । १३. ०कपर्याप्तिप्र० ख च, ०कप्रक्षि० ग घ । १४. द्विविधाः कखआदर्शावृते । १५. ०ण्णा अवरा छत्ती० ठ। १६. ०विहेत्या० घ ङ च । १७. द्विधा क ।