________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे उक्तः प्रथमोद्देशकः । साम्प्रतं द्वितीयः प्रस्तूयते । अस्य चायमभिसम्बन्धः-प्रथमोद्देशके सामान्येन जीवास्तित्वं प्रसाधितम् । इदानीं तस्यैवैकेन्द्रियादिपृथिव्याद्यस्तित्वप्रतिपिपादयिषयाऽऽह । यदि वा प्राक् परिज्ञातकर्मत्वं मुनित्वकारणमुपादेशि, यः पुनरपरिज्ञातकर्मत्वाद् मुनिन भवति विरतिं न प्रतिपद्यते 5 स पृथिव्यादिषु बम्भ्रमीति । अथ क एते पृथिव्यादयः ? इत्यतस्तद्विशेषास्तित्वज्ञापनार्थमिदमुपक्रम्यत इति ।।
अनेन सम्बन्धेनायातस्यास्योद्देशकस्य चत्वार्यनुयोगद्वाराणि वाच्यानि यावन्नामनिष्पन्ने निक्षेपे पृथिव्युद्देशक इति । तत्रोद्देशकस्य निक्षेपादिरन्यत्र
प्रतिपादितत्वाद् नेह प्रदर्श्यते । पृथिव्यास्तु यद् निक्षेपादि सम्भवति तद् 10 नियुक्तिकृद् दर्शयितुमाह
पुढवीए निक्खेवो परूवणा लक्खणं परीमाणं । उवभोगो सत्थं वेयणा य वहणा णिवित्ती य ॥६८॥
पुढवीए इत्यादि । प्राग् जीवोद्देशके जीवस्य प्ररूपणा किं न कृता ? इत्येतच्च नाशङ्कनीयम्, यतो जीवसामान्यस्य विशेषाधारत्वात्, विशेषस्य च 15 पृथिव्यादिरूपत्वात् सामान्यजीवस्य चोपभोगादेरसम्भवात् पृथिव्यादिचर्चयैव तस्य चिन्तितत्वादिति ।
तत्र पृथिव्या नामादिनिक्षेपो वक्तव्यः । प्ररूपणा सूक्ष्म-बादरादिभेदा । लक्षणं साकारा-ऽनाकारोपयोग-काययोगादिकम् । परिमाणं संवर्तितलोक
प्रतरासङ्ख्येयभागमात्रादिकम् । उपभोगः शयना-ऽऽसन-चङ्क्रमणादिकः । 20 शस्त्रं स्नेहा-ऽम्ल-क्षारादि । वेदना स्वशरीराव्यक्तचेतनानुरूपा सुखदुःखानुभवस्वभावा । वधः कृत-कारिता-ऽनुमतिभिरुपमर्दनादिकः । निवृत्तिः अप्रमत्तस्य मनो-वाक्-कायगुप्त्याऽनुपमर्दादिकेति समासार्थः । व्यासार्थं तु
१. तस्य कप्रतिमृते । २. ०यः ? तद्वि० ख । ३. ०त्वप्रज्ञा० ग । ४. अनेनाभिसम्ब० कखप्रती ऋते । ५. ०णि भवन्ति या० क । ६. ०पादेरन्य० खपुस्तकं विना । ७. णिवत्ती ख ठ, णियत्ती । ८. ०वीओ इ० ख, ०वीएत्यादि ङ च । ९. ०स्य चर्चितत्वा० ख । १०. ०दिकम् । वे० ख । ११. ०रूपसुख० ख ।