________________
५६ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे दुर्गाद्युपयाचितमजादिना विधत्ते यशोधर इव पिष्टमयकुक्कुटेन । तथा मोक्षायाऽज्ञानावृतचेतसः पञ्चाग्नितपोऽनुष्ठानादिषु प्राण्युपमर्दकारिषु प्रवर्तमाना: कर्माददते, यदि वा जाति-मरणयोविमोचनाय हिंसादिकाः क्रियाः कुर्वन्ति ।
जाइ-मरण-भोयणाएं त्ति वा पाठान्तरम्, तत्र भोजनार्थं कृष्यादिकर्मसु 5 प्रवर्तमाना वसुधा-जल-ज्वलन-पवन-वनस्पति-द्वि-त्रि-चतुः- पञ्चेन्द्रिय
व्यापत्तये व्याप्रियन्त इति । तथा दुःखप्रतिघातमुररीकृत्यात्मपरित्राणार्थमारम्भमासेवन्ते, तथाहि-व्याधिवेदनार्ता लावकपिशित-मदिराद्यासेवन्ते, तथा वनस्पतिमूल-त्वक्-पत्र-निर्यासादिसिद्धशतपाकादितैलार्थमग्न्यादिसमारम्भेण पापं कुर्वन्ति स्वतः, कारयन्त्यन्यैः, कुर्वतोऽन्यान् समनुजानत इत्येवमतीता10 ऽनागतकालयोरपि मनो-वाक्-काययोगैः कर्मादानं विदधतीत्यायोजनीयम् । तथा
दुःखप्रतिघातार्थमेव सुखोत्पत्त्यर्थं च कलत्र-पुत्र-गृहोपस्कराद्याददते, तल्लाभपालनार्थं च तासु तासु क्रियासु प्रवर्तमानाः पापकर्माऽऽसेवन्ते इति, उक्तं च
आदौ प्रतिष्ठाऽधिगमे प्रयासो दारेषु पश्चाद् गृहिणः सुतेषु ।
कर्तुं पुनस्तेषु गुणप्रकर्षं चेष्टा तदुच्चैःपदलङ्घनाय ॥[ ] 15 तदेवम्भूतैः क्रियाविशेषैः कर्मोपादाय नानादिक्ष्वनुसञ्चरन्ति, अनेकरूपासु
च योनिषु सन्धावन्ति, विरूपरूपांश्च स्पर्शान् प्रतिसंवेदयन्ति इत्येतद् ज्ञात्वा क्रियाविशेषनिवृत्तिर्विधेया।
एतावन्त एव क्रियाविशेषा इति दर्शयितुमाह
[ सू०८ ] एतावंति सव्वावंति लोगंसि कम्मसमारंभा 20 परिजाणियव्वा भवंति ।
१. ०ना बलिं वि० क-खप्रतिभ्यामृते । २. "यशोधर इव इति समरादित्यकथायां यशोधरो राजा' जै०वि०पा० । ३. पिष्टकु० ख । ४. ०कुर्कुटेन ग घ । ५. मोक्षार्थमज्ञा० ख, मुक्त्यर्थमज्ञा० ग घ ङ च । ६. ०दिकेषु कखपुस्तके विना । ७. ०ना हिं० ख । ८. कुर्वते कप्रतेविना । ९. ०ए इति वा ख । १०. वा इति न वर्तते कगङप्रत्यादर्शेषु । ११. “सिद्ध इति सिद्धार्थं कृतम्" जै०वि०प० । १२. कुर्वते ख । १३. ०कायैः कर्मा० क । १४. ०पस्कारा० ग ङ। १५. ०र्थं तासु क । १६. ०न्ते । उक्तं ख । १७. ०न् संवे० क । १८. ०न्ति । एक ज्ञात्वा ख । १९. ०धेयेति । एता० कपुस्तकाद्विना । २०. एव च क्रि० खघप्रतिभ्यामृते ।