________________
अथ किमर्थमसौ कटुकविपाकेषु कर्मा श्रवहेतुभूतेषु क्रियाविशेषेषु प्रवर्तते ? इत्याह
इमस्सेत्यादि । तत्र जीवितमिति जीवन्त्यनेनायुः कर्मणेति जीवितं प्राणधारणम् । एतच्च प्रतिप्राणिस्वसंविदितमिति कृत्वा प्रत्यक्षासन्नवाचिना 'इदमा' निर्दिशति । चशब्दो वक्ष्यमाणजात्यादिसमुच्चयार्थः । एवकारोऽवधारणे, अस्यैव जीवितैस्यार्थे परिफल्गुसारस्य तडिल्लताविलसितचञ्चलस्य बह्वपायस्य दीर्घसुखार्थं क्रियासु प्रवर्तते, तथाहि - जीविष्याम्यहमरोग:, सुखेन भोगान् भोक्ष्ये, 10 ततो व्याध्यपनयनार्थं स्नेहपान - लावकपिशितभक्षणादिषु क्रियासु प्रवर्तते, तथाल्पसुखकृतेऽभिमानग्रहाकुलितचेता बह्वारम्भपरिग्रहाद् बह्वशुभं कर्मादत्ते, उक्तं
15
20
५४
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
सन्मतिः स्वमतिर्वा अवधि-मनः पर्याय- केवल - जातिस्मरणरूपा, तया जानाति, कश्चिच्च पेक्ष-धर्मा-ऽन्वयव्यतिरेकलक्षणया हेतुयुक्त्येति ।
25
च
१२
द्वे वाससी प्रवरयोषिदपायशुद्धा, शय्याऽऽसनं करिवरस्तुरगो रथो वा । काले भिषग् नियमिताशन- पीनवृत्तिः, राज्ञः पराक्यमिव सर्वमवैहि शेषम् ॥ [ तुष्ट्यर्थमन्नमिह यत् प्रणिधिप्रयोगसन्त्रासदोषकलुषो नृपतिस्तु भुङ्क्ते । यद् निर्भयः प्रशमसौख्यरतिश्च भैक्ष्यम्, तत्स्वादुतां भृशमुपैति न पार्थिवान्नम् ॥ [ भृत्येषु मन्त्रिषु सुतेषु मनोरमेषु, कान्तासु वा मधुमदाङ्कुरितेक्षणासु । विश्रम्भमेति न कदाचिदपि क्षितीश:, सुर्वाभिशङ्कितमतेः कतरत् तु सौख्यम् ? ॥ [
]
]
]
१. पक्षद्वयधर्मा० ग । २. ०वभूते० घ च । ३. ०वत्यने० च । ४. ०मा दिशति च । ५. ०तव्यस्या० क । ६. ०खार्थक्रि० ग घ । ७. ०सु वर्त० ख । ८. ०ल्पस्य सुखस्य कृ० ख घ ङ ०ल्पसुखस्य कृ० ग । ९. ०मानाग्र० क । १०. ० शुभक० ख । ११. ० पानमात्रा, रा० ग घ ङ ०पानवृत्तिं रा० च । १२. ०योगैः स० ग । १३. ०रतश्च ग ।