________________
5
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
[सू०६ ] अपरिण्णायकम्मे खलु अयं पुरिसे जो इमाओ दिसाओ वा अणुदिसाओ वा अणुसंचरति सव्वाओ दिसाओ सव्वाओ अणुदिसाओ सहेति, अणेगरूवाओ जीओ संधेति, विरूवरूवे फासे पडिसंवेदयति ।
अपरिन्नाए इत्यादि । योऽयं पुरि शयनात्, पूर्णः सुख-दुःखानां वा पुरुषः जन्तुर्मनुष्यो वा, प्राधान्याच्च पुरुषस्योपादानम् उपलक्षणं चैतत्, सर्वोऽपि चतुर्गत्यापन्नः प्राणी गृह्यते, दिशोऽनुदिशो वाऽनुसञ्चरति, स: अपरिज्ञातकर्मा अपरिज्ञातं कर्मानेनेत्यपरिज्ञातकर्मा, खलुः अवधारणे अपरिज्ञातकर्मैव दिगादौ भ्राम्यति नेतर इति, उपलक्षणं चैतत्, अपरिज्ञातात्माऽपरिज्ञातक्रियैश्चेति, 10 यश्चापरिज्ञातकर्मा स सर्वा दिशः सर्वाश्चानुदिशः संहति स्वयंकृतेन कर्मणा सहानुसञ्चरति, सर्वग्रहणं सर्वासां प्रज्ञापकदिशां भावदिशां चोपसङ्ग्रहार्थम् ।
५०
20
स यदाप्नोति तद् दर्शयति- अणेगरूंयाओ जोणीओ संधेइ त्ति । अनेकं सङ्कट-विकटादिकं रूपं यासां ताः तथा यौति मिश्रीभवति औदारिकादिशरीरवर्गणापुद्गलैरसुमान् यासु ता योनयः प्राणिनामुत्पत्तिस्थानानि । 15 अनेकरूपत्वं चासां संवृत - विवृतोभय - शीतोष्णोभयरूपतया । यदि वा चतुरशीतियोनिलक्षभेदेन, ते चामी चतुरशीतिलक्षा:
]
पुढवि जल जलण मारुय एक्वेक्वे संत सत्त लक्खा उ । वण पत्तेय अणते दस चोद्दस जोणिलक्खा उ ॥ [ विगिलिंदिएसु दो दो चउरो चउरो य णारय-सुरे । तिरिए होंति चउरो चोइस लक्खा य मणुसु ॥ [ तथा शुभा -ऽशुभभेदेन योनीनामनेकरूपत्वं गाथाभिः प्रदर्श्यते
]
१. ० न्नायए इत्या० ख ० न्नाएत्या० च । २. सोऽयं क ख । ३. सोऽपरिज्ञातं क० ख । ४. ०यश्च । यश्चा० क । ५. सहेति घङआदर्शा ऋते । ६. ०रूवाओ कप्रति विना । ७. ० कस्वरू० ङ । ८ ० तिलक्ष० घ ङ । ९. ०तिर्लक्षा: ग । १०. सत्त जोणिलक्खा उख । ११. ०कत्वं गा० ख ।