________________
४८
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे साङ्ख्याभिमतमात्मनोऽक्रियावादित्वं निरस्तं भवति ॥छ।।
साम्प्रतं पूर्वोक्तां क्रियामात्मपरिणतिरूपां विशिष्टकालाभिधायिना तिङ्प्रत्ययेनाभिदधद् अहंप्रत्ययसाध्यस्यात्मनस्तद्भव एवावधि-मन: पर्याय
केवलज्ञान-जातिस्मरणव्यतिरेकेणैव त्रिकालसंस्पर्शिना मतिज्ञानेन सद्भावावगमं 5 दर्शयितुमाह
[सू०४] अकरिसुं च हं काराविसुं च हं करओ यावि समणुण्णे भविस्सामि त्ति
इह भूत-वर्तमान-भविष्यत्कालापेक्षया कृत-कारिता-ऽनुमतिभिनव विकल्पाः सम्भवन्ति, ते चामी-अहमकार्षम् अचीकरमहं कुर्वन्तमन्य10 मन्वज्ञासिषमहम् करोमि कारयाम्यनुजानाम्यहमिति करिष्याम्यहं कारयिष्याम्यहं
कुर्वन्तमन्यमनुज्ञास्याम्यहमिति । एतेषां च मध्ये आद्यन्तौ सूत्रेणैवोपात्तौ, तदुपादानाच्च तन्मध्यपातिनां सर्वेषां ग्रहणम् । अस्यैवार्थस्याविष्करणाय द्वितीयो विकल्पः कारावेसुं च हमिति सूत्रेणैवोपात्तः । एते च चकारद्वयोपादानाद्
अपिशब्दोपादानाच्च मनो-वाक्-कायैश्चिन्त्यमानाः सप्तविंशतिर्भेदा भवन्ति । 15 अयमत्र भावार्थ:-अकार्षमहमित्यत्राहमित्यनेनात्मोल्लेखिना विशिष्टक्रिया
परिणतिरूप आत्माऽभिहितः । ततश्चायं भावार्थो भवति–स एवाहं येन मयाऽस्य देहादेः पूर्वं यौवनावस्थायामिन्द्रियवशगेन विषयविषमोहितान्धचेतसा तत्तदकार्यानुष्ठानपरायणेनाऽऽनुकूल्यमनुष्ठितम्, उक्तं च
विहवावलेवनडिएहिं जाइं कीरति जोव्वणमएण । 20 वयपरिणामे सरियाई ताई हियए खुडुक्कंति ॥ [ ]
१. ०लस्प० ग । २. ०वागमनं द० ख ग च । ३. ०करिंसु ख, ०करिस्सं ग घ ङ च । ४-६. व हं ग घ, च अहं च । ५. ०राविंसुं चाहं करओ चावि ख, ०रावेस च घ, ०रावेसं च ङ च । ७. आवि ग घ ङ च । ८. ०राविंसु चाहमिति ख ०रावेसं च च, ०वेसु च घ, वेसुं चाहं ग । ९. सूत्रेणोपात्तः क-खप्रती ऋते । १०. द्वया-ऽपिश० ख । ११. ०नाद् मनो० क ख च । १२. ०तिभेदा ख ग । १३. ०हं मया च । १४. पूर्वयौ० क घ । १५.
षयमोहि० घ । १६. ०नानुष्ठि० घ । १७. ०वभरिएहिं ख । १८. भरियाई ख, वरियाई ग । १०. खुडकति ख, खडुक्कंति ङ।