________________
४६
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे गोयमा ! [ ] इत्येवमादि । तच्च तीर्थकृत्प्रतिपादितमाकर्ण्य गौतमस्वामिनो विशिष्टदिगागमनादिविज्ञानमभूदिति ।
अन्य श्रवणे त्विदमुदाहरणम्-मल्लिस्वामिन्या षण्णां राजपुत्राणामुद्वाहार्थमागतानामवधिज्ञानेन तत्प्रतिबोधनार्थं यथा जन्मान्तरे सहितैरेव प्रव्रज्या 5 कृता यथा च तत्फलं देवलोके जयन्ताभिधाने विमानेऽनुभूतं तथाऽऽख्यातम् । तच्चाकर्ण्य ते लघुकर्मत्वात् प्रतिबुद्धा विशिष्टदिगागमनविज्ञानं च सञ्जातम् । उक्तं च
किं थ तयं पम्हटुं जं च तया भो जयंतपवरम्मि ।
वुत्था समयनिबद्धं देवा तं संभरह जातिं ॥ [ ज्ञाताधर्मकथा ] 10 इति गाथात्रयतात्पर्यार्थः ॥ साम्प्रतं प्रकृतमनुश्रियते-यो हि सोऽहम्
इत्यनेनाहङ्कारज्ञानेनात्मोल्लेखेन पूर्वादेर्दिश आगतमात्मानमविच्छिन्नसन्ततिपतितं द्रव्यार्थतया नित्यं पर्यायार्थत या त्वनित्यं जानाति स परमार्थत आत्मवादीति सूत्रकृद् दर्शयति
[सू० ३] से आयावादी लोयावादी कम्मावादी 15 किरियावादि त्ति ।
स इति यो भ्रान्तः पूर्वं नारक-तिर्यम्-मनुष्या-ऽमराद्यासु भावदिक्षु पूर्वाद्यासु च प्रज्ञापकदिक्षु अक्षणिका-ऽमूर्तादिगुणोपेतमात्मानं वेत्ति स एवम्भूतः आत्मवादी इति आत्मानं वदितुं शीलमस्येति । यः पुनरेवम्भूतमात्मानं नाभ्युपगच्छति सोऽनात्मवादी नास्तिक इत्यर्थः । योऽपि सर्वव्यापिनं नित्यं 20 क्षणिकं वाऽऽत्मानमभ्युपैति सोऽप्यनात्मवाद्येव, यतः सर्वव्यापिनो निष्क्रियत्वाद् भवान्तरसङ्क्रान्तिर्न स्यात् , सर्वथा नित्य त्वेऽपि अप्रच्युतानुत्पन्नस्थिरैकस्वभावं
१. कृव्याकरणमाक० ख ग । २. ०मिना ष० कआदर्शादृते । ३. ०बोधार्थं ख । ४. भिधानेऽनु० क ङ, भिधविमा० ख, ०भिधानविमा० ग । ५. ०नज्ञानं ख । ६. च ग घ च । ७. जाई च । ८. ०थातात्प० घ ङ । ९. पूर्वाद्या दिश ख । १०. ०या अनि० च। १५. ०मार्थेनाऽऽत्म० ख, ०मार्थतयाऽऽत्म० च । १२. लोयवादी कम्मवादी ख । १३. ०वादीति ख च, ०वादी त्ति ग घ ङ। १४. ०ग-नरा-ऽम० कपुस्तकेन विना । १५. ०त्मानमवैति स ग घ ङ च । १६. ०ति स नात्म० घ ङ। १७. ०न्तरे स० ङ। १८. ०त्वे अप्र० क ।