________________
४० शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे जीवादीनवभोत्स्यते, न च तैतिः किञ्चित् फलमस्ति, तथाहि-यदि नित्यः सर्वगतोऽमूर्तो ज्ञानादिगुणोपेत एतद्गुणव्यतिरिक्तो वा ततः कतमस्य पुरुषार्थस्य सिद्धिः ? इति तस्मादज्ञानमेव श्रेयः । अपि च तुल्येऽप्यपराधे अकामकरणे
लोके स्वल्पो दोषः, लोकोत्तरेऽपि आकुट्टिका-ऽनाभोग-सहसाकारादिषु क्षुल्लक5 भिक्षु-स्थविरोपाध्याय-सूरीणां यथाक्रममुत्तरोत्तरं प्रायश्चित्तमिति । एवमन्येष्वपि विकल्पेष्वायोज्यम् । ___तथा वैनयिकानां द्वात्रिंशद् भेदाः, ते चानेन विधिना भावनीयाः-सुरनृप-यति-ज्ञाति-स्थविरा-ऽधम-मातृ-पितृष्वष्टसु मनो-वाक् - काय
प्रदानचतुर्विधविनयकरणात्, तद्यथा-देवानां विनयं करोति मनसा वाचा कायेन 10 तथा देश-कालो पपन्नदाने नेत्येवमादि । एते च विनयादेव स्वर्गा
ऽपवर्गमार्गमभ्युपयन्ति । नीचैर्वृत्त्यनुत्सेकलक्षणो विनयः । सर्वत्र चैवंविधेन विनयेन देवादिषूपतिष्ठमानः स्वर्गा-ऽपवर्गभाग् भवति, उक्तं च
विणया नाणं णाणाओ देसणं दंसणाओ चरणं च ।
चरणाहितो मोक्खो मोक्खे सोक्खं अणाबाहं ॥ [ ] 15 अत्र च क्रियावादिनामस्तित्वे सत्यपि केषाञ्चित् सर्वगतो[ऽसर्वगतो?]
नित्योऽनित्यः कर्ताऽकर्ता मूर्तोऽमूर्तः श्यामाकतन्दुलमात्रोऽङ्गुष्ठपर्वमात्रो दीपशिखोपमो हृदयाधिष्ठान इत्यादिकोऽस्ति, चौपपातिकश्च । अक्रियावादिनां त्वात्मैव न विनते कुतः पुनरौपपातिकत्वम् ? अज्ञानिकास्तु नात्मानं प्रति विप्रतिपद्यन्ते,
किन्तु तज्ज्ञानमकिञ्चित्करमेषामिति । वैनयिकानामपि नात्मास्तित्वे विप्रतिपत्तिः, 20 किन्त्वन्यद् मोक्षकारणं विनयाते न सम्भवतीति प्रतिपन्नाः ।
तंत्रानेन सामान्यात्मास्तित्वप्रतिपादनेनाक्रियावादिनो निरस्ता द्रष्टव्याः ।
१. स्वल्पदोषः च । २. ०त्तम् । एव० ख । ३. ०ज्ञानि० ग । ४. ०रा-ऽवम० ख च। ५. तद्यथा इति न वर्तते ङपुस्तके । ६. ०पन्नेन दाने० क-चप्रतिभ्यामृते । ७. ०र्गमभ्यु० ग घ च । ८. ०न्ति । सर्वत्र ख । ९. ०न स्व र्गा० ख । १०. ०ष्ठन् स्वर्गा० घ च । ११
ति । विणया क । १२. ०णा हि च० ङ। १३. ०पमानो ह० घ च । १४. मोक्षसाधनं ख ग । १५. ०ति विप्रति० क । १६. तत्रान्येन घ ङ। १७. ०न्यास्तित्व० क । १८. ०व्याः । आत्मास्ति० क-खप्रती ऋते ।