________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । प्रथम उद्देशकः सम्भवः, न विदिगादिषु, तासामेकप्रदेशिकत्वाच्चतुष्प्रशिकत्वाच्चेति भावार्थः । अयं च दिक्संयोगकलापः अन्नयरीओ दिसाओ आगओ अहमंसि इत्यनेन परिगृहीतः ।
सूत्रावयवार्थश्चायम्-इह दिग्ग्रहणात् प्रज्ञापकदिशश्चतस्त्रः पूर्वादिका ऊं - धोदिशौ च परिगृह्यन्ते, भावदिशस्त्वष्टादशापि । अनुदिग्ग्रहणात् प्रज्ञापकविदिशो 5 द्वादशति । तत्रासंज्ञिनां नैपोऽवा धाऽस्ति, संज्ञिनामपि कपाञ्चिद् भवति केपाञ्चिन्नति यथा-अहममुष्या दिशः समागत इह इति । एवमेगेसिं नो नायं भवति त्ति एवम् अनेन प्रकारेण प्रतिविशिष्टदिग्-विदिगागमनं नैकेषां विदितं भवति इत्येतदुपसंहारवाक्यम्, एतदेव नियुक्तिकृदाह
केसिंचि नाणसण्णा अत्थी केसिंचि नत्थि जीवाणं। 10 कोऽहं परम्मि लोए आसी कयरा दिसाओ वा ॥६३॥
केसिमित्यादि । केषाञ्चिज्जीवानां ज्ञानावरणीयक्षयोपशमवतां ज्ञानसंज्ञाऽस्ति, केषाञ्चित् तु तदावृतिमतां न भवतीति । यादृशी संज्ञा न भवति तां दर्शयति–कोऽहं परस्मिन् लोके जन्मनि मनुष्यादिरासम् ? अनेन भावदिग् गृहीता। कतरस्या वा दिशः समायात इत्यनेन तु प्रज्ञापकदिगुपात्तेति, यथा 15 कश्चिन्मदिरामदाघूणितलोललोचनोऽव्यक्तमनोविज्ञानो रथ्यामार्गनिपतितश्छाकृष्टश्वगणावलिह्यमानवदनो गृहमानीतो मदात्यये न जानाति कुतोऽहमागतः ? इति, तथा प्रकृतो मनुष्यादिरपीति गाथार्थः ॥६३॥ न केवलमेपैव संज्ञा नास्ति, अपरापि नास्तीति सूत्रकृदाह
१. ०कप्रादे० च । २. ति गाथाद्वयार्थ : ग. ०ति भावावाद्वयार्थ : टु । ३. ऊर्धाधो( ऊर्ध )दिगधोदिक् च परि० ङ। ४. ०ति यथा ख च । ५. ०सिं नो सन्नायं ख। ६. एवमित्यनेन ख ग । ७. णानसत्था क, नाणचिन्ता झ। ८. अस्थि उ के० ञ । ५. केसि च झ । १०. कइरा ख ज ट। १५. य ज । १२. ०त् तदा० ख । १३. यादृग्भूता संज्ञा ख गा, १७. ०तलोच० च । १५. ०थ्यानिप० च । ६. ०णापलि० ग ट। ५७. ०ति भावार्थ: