________________
5
२८
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे इंदगेत्यादि । आसामाद्या ऐन्द्री विजयद्वारानुसारेण शेषाः प्रदक्षिणतः सप्तावसेयाः । ऊर्द्ध विमला, तमा चाध इति स्थापना चेयम्
आसामेव स्वरूपनिरूपणायाहदुपएसाइ दुरुत्तर एगपएसा अणुत्तरा चेव ।। चउरो चउरो य दिसा चउराइ अणुत्तरा दोण्णि ॥४४॥
दुपएत्यादि । चतस्रो महादिशो द्विप्रदेशाद्या द्विद्विप्रदेशोत्तरवृद्धाः, विदिशश्चतस्र एकप्रदेशरचनात्मिका: अनुत्तरा वृद्धिरहिताः, उर्धा-ऽधोदिग्द्वयं त्वनुत्तरमेव चतुष्प्रदेशादिरचनात्मकम् । किञ्च
अंतो सादीयाओ बाहिरपासे अपज्जवसियाओ । 10 सव्वाणंतपदेसा सव्वा य भवंति कडंजुम्मा ॥४५॥
अंतो इत्यादि । सर्वा अपि अन्त: मध्ये सादिकाः, रुचकाद्या इति कृत्वा, बहिश्चालोका काशाश्रयणाद् अपर्यवसिताः । सर्वाश्च दशाप्य - नन्तप्रदेशात्मिका भवन्ति । कडजुम्म त्ति सर्वासां दिशां प्रत्येकं ये प्रदेशास्ते
चतुष्ककेनापहियमाणाश्चतुष्कावशेषा भवन्ति, तत्प्रदेशात्मिकाश्च दिश आगम15 संज्ञया कडजुम्म त्ति शब्देनाभिधीयन्ते, तथा चागम:
कड़ णं भंते ! जुम्मा पण्णत्ता ? गोयमा ! चत्तारि जुम्मा पण्णत्ता, तं जहाकडजुम्मे तेओए दावरजुम्मे कलिओए । से केणऽढेणं भंते ! एवं वुच्चति ? गोयमा ! जे णं रासी चउक्कगावहारेणं अवहीरमाणे अवहीरमाणे चउपज्जवसिए सिया से णं
कडजुम्मे , एवं तिपज्जवसिते तेओए, दुपज्जवसिते दावरजुम्मे , एगपज्जवसिते 20 कलिओए [ ] त्ति ।
१. ०ग्गेई इत्या० ग । २. नायम् ङ। ३. ०साय दु० क ख । ४. ०सा पुव्वाय अणु० ख, ०सा चउरो य अणु० झ । ५. दिण्णि क, दुण्णि ठ । ६. ०ए इत्या० ख ग घ च । ७. अंते झ । ८. य पज्ज० क झ । ९. उज। १०. ०डजम्मा झ । ११. ०काशश्र० घ ङ । १२. ०न्ति । सव्वा य भवंति कड० खपुस्तकमृते । १३. चतुष्केणा० ग च । १४. ०वन्तीति कृत्वा तत्प्र० ग । १५. "तेओए इति त्रेतायुग्म द्वापरयुग्म कलियुग्म'' जै०वि०प० । १६. बायरजुम्मे ग घ ङ च । १७. बादरजुम्मे कप्रत्या विना । १८. कलितोते त्ति ङ।