________________
२९
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । प्रथम उद्देशकः पुनरप्यासां संस्थानमाहसगडुड्डिसंठियाओ महादिसाओ य होंति चत्तारि । मुत्तावली य चउरो दो चेव य होति रुयगनिभा ॥४६॥
सगडुद्धीत्यादि । महादिशश्चतस्रोऽपि शकटोद्धिसंस्थानाः, विदिशश्च मुक्तावलीनिभाः, उर्द्धा-ऽधोदिग्द्वयं रुचकाकारमिति । तापदिशमाह- 5
जस्स जओ आइच्चो उएइ सा तस्स होइ पुव्वदिसा । जत्तो अत्थमेई अवरदिसा सा उ नायव्वा ॥४७॥ दाहिणपासम्मि य दाहिणा दिसा उत्तरा ये वामेणं । एया चत्तारि दिसा तावक्खेत्ते उ अक्खाया ॥४८॥
जस्सेत्यादि । दाहिणेत्यादि । तापयतीति तापः आदित्यः तदाश्रिता 10 दिक तापदिक, शेषं सुगमम्, के वलं दक्षिणपाश्र्धा दिव्यपदेशः पूर्वाभिमुखस्येति द्रष्टव्यः । तापदिगङ्गीकरणेनान्योऽपि व्यपदेशो भवतीति प्रसङ्गत आह
जे मंदरस्स पुव्वेण मणुस्सा दौहिणेण अवरेणं । जे यावि उत्तरेणं सव्वेसिं उत्तरो मेरू ॥४९॥ सव्वेसि उत्तरेणं मेरू लवणो य होइ दाहिणओ । पुवेण तु उदेई अवरेणं अस्थमइ सूरो ॥५०॥
जे मंदरस्सेत्यादि । सव्वेसिमित्यादि । ये मन्दरस्य मेरोः पूर्वेण मनुष्याः क्षेत्रदिगङ्गीकरणेन, रुचकापेक्षं पूर्वादित्वं वेदितव्यम्, तेपामुत्तरो मेरुः दक्षिणेन
१. ०डुद्धिसं० ख झ ञ ठ । २. ०ओ हवंति च० ब ठ । ३. ०वलिया च० ख ज झ, ०वलीउ च० अ । ४. ०व हवंति रु० ज । ५. हुंति ठ । ६. ०श्चतस्रोऽपि मुक्ता० ख । ७. ०वलिनि० कप्रतेविना । ८. ०रम् । ता० ख । १. उवेति च । १०. पुव्वा उ ज । ११. ०त्थमइ उ अव० ठ । १२. उ ट । १३. ०मुखेषु द्रष्ट० ख । १४. मणूसा कप्रतिमृते । १५. दक्खिणेण ज । १६. उत्तरे ख ज झ ट विना । १७. ०सिमुत्त० ज । १८. ०णं उद्रुती अ० ख ज ठ। १९. उवेई ज । २०. ०रेण य अ० ज झ ञ । २१. ०त्थमे सू० झ ञ । . २२. पूर्वादिदिक्त्वं छ।
15