________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे ब्राह्म० पु०-- क्षत्रि० पु०- बाह्म०पु०-शूद्रस्त्री= | शूद्रपु०-वैश्यस्त्रीवेश्यस्त्री-अम्बष्ठः । शुद्रा स्त्री-उग्रः । निषादः परासवो वा | आयागव वैश्यपुरु०-क्षत्रियस्त्री | क्षत्रियपुरु०- शूद्रः पुरुषः-क्षत्रियस्त्री= मागधः ब्राह्मणस्त्री-सूतः
क्षत्ता वैश्यपु०-ब्राह्म० स्त्री | शूद्रः पु०-ब्राह्म० स्त्रीवैदेहः
चाण्डालः एतानि नव वर्णान्तराणि । इदानीं वर्णान्तरसंयोगोत्पत्तिमाहउग्गेणं खत्ताए सोवागो वेणवो विदेहेणं । अंबट्ठी सुद्दीए ये बोक्कसो जो निसाएणं ॥२६॥ सुद्देण निसाईए कुक्कुडओ सो उँ होइ नायव्यो । एसो उ बिइयभेओ चउव्विहो होइ नायव्वो ॥२७॥
उंग्गेणेत्यादि । सुदृण इत्यादि । अनयोरप्यर्थो यन्त्रकादवसेयः, तच्चेदम्15 उग्रपु०-क्षत्ता वैदेहपु०-क्षत्ता-| निषाद पुं०-अम्बष्ठी । शूद्रपुरु-निषाद स्त्री-श्वपाक: स्त्री-वैणवः । स्त्री, शूद्री वा- स्त्री- कुक्कुड:
बोक्कसः गतं स्थापनाब्रह्म । इदानीं द्रव्यब्रह्मप्रतिपादनायाहदव्वं सरीरभविओ अन्नाणी बत्थिसंजमो चेव । भावे उ बत्थिसंजम नायव्वो संजमो चेव ॥२८॥ दारं ।।
१. परासरो वा क ख च, पराशवो वा ग, पराशव घ । २. ०गव घ, गवः च । ३. अंबुट्टी ख ज, अम्बोट्टी, छ । ४. सूईए ख ब ठ । ५. व बुक्कसो ठ । ६. सूएण ख ब ठ । ७. कुक्कुरओ ख ब ठ । ८. वि ठ, य ख । ९. एसो बिइओ भेओ ख ज ठ, एसो उ ठिईभेओ छ, एसो विगइभीओ झ, एसो बिइयपभेओ ञ । १०. उग्गेण इ० कप्रतिमृते । ११. सुद्दीए इ० क ख, सूदेण इ० ग, चपुस्तके पाठपतनम् । १२. ०पु आंसु स्त्री सूता स्त्री वा बोकसः क, ०पु अंब० स्त्री सूता स्त्री बोकस: ग च । १३. अम्बष्ठा ख, अम्बुष्ठी घ । १४. सूतपुः नि० ग च । १५. कुक्कुट: ख कुक्कुरक घ ङ, कुकुडक ग, कुर्कुडः च । १६. दवे स० छ । १७. ०जमो ना० ख ज झ ठ, ०जमु ना० ।