________________
१७
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । प्रथम उद्देशकः पगई इत्यादि । प्रकृतयश्चतस्रः ब्राह्मण-क्षत्रिय-वैश्य-शूद्राख्याः । आसामेव चतसृणामनन्तरयोगेन प्रत्येकं वर्णत्रयोत्पत्तिः, तद्यथा-द्विजेन क्षत्रिययोषितो जातः प्रधानक्षत्रियः सङ्करक्षत्रियो वा । एवं क्षत्रियेण वैश्ययोषितः, वैश्येन शूद्र्याः प्रधान-सङ्करभेदौ वक्तव्याविति एवं सप्त वर्णा भवन्ति । अनन्तरेषु योगेषु भवा आनन्तरास्तेषु चरमवर्णव्यपदेशो भवति-ब्राह्मणेन 5 क्षत्रियायाः क्षत्रियो भवतीत्यादि, स च स्वस्थाने प्रधानो भवतीति भावः ॥२१॥ इदानीं वर्णानन्तराणां नवानां नामान्याह
अंबद्रग्गणिसाया अजोगवं मागहा य सूया य । खत्ता वेदेहा वि य चंडाला नवमगा होंति ॥२२॥
अम्बेत्यादि । अम्बष्ठ उग्रः निषादः अयोगवं मागधः सूतः क्षत्ता वैदेह: 10 चाण्डालश्चेति ॥२२॥ कथमेते भवन्ति ? इत्याह
एगंतरिएँ इणमो अंबट्ठो चेव होइ उग्गो यं । बीयंतरिय निसाओ पैरासवं तं च पुणे एंगे ॥२३॥ पडिलोमे सुद्दाई अजोगवं मागहो य सूओ य । एगंतरिए खत्ता वेदेहा चेव नायव्वा ॥२४॥ बितियंतरिए नियमा चंडालो सो य होइ नायव्वो । अणुलोमे पडिलोमे एवं एए भवे भेया ॥२५॥
एगते इत्यादि । पडिलोमे इत्यादि । बीयंतरिएँ इत्यादि । आसामर्थो यन्त्रकादवसेयः, तच्चेदम्
20
15
१. ०तस्रोऽपि ब्रा० ग घ ङ। २. ०वा अन० ख । ३. ०बट्ठग्ग० छ । ४. खत्ता य विदेहा ख, खत्त वइदेहा छ, खत्ता च विदेहा झ, खत्ता वतिदेहा ब । ५. अम्बष्टव्यः उ० च, उम्बष्ठ घ । ६. ०गवः मा० ङ। ७. ०ण इमो अं० क छ । ८. अंबुट्टो ख ज झ, अंबोट्टो ब। ९. उ ख । १०. बिइयंत० ख ज ठ। ११. परोम( स? )वं क, परासरं तं झ ञ । १२. ०ण वेगे ठ । १३. एगो क ब । १४. इक झ । १५. सूए य ज । १६. वेदेहो ब । १७. नायव्वो ब । १८. ०लो एस हो० ञ, ०लो सो वि हो० ठ । १९. ० तेत्यादि क ख ग च । २०. ०मेत्यादि ख घ ङ । २१. ०एत्यादि ख घ ङ च ।