________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । प्रथम उद्देशक:
१३
पदतोऽष्टादशपदसहस्रात्मकः, वेद इति विदन्त्यस्माद् हेयोपादेयपदार्थानिति वेदः क्षायोपशमिकभाववर्त्ययमाचार इति, सह पञ्चभिचडाभिर्वर्तत इति सपञ्चचूडच भवति । उक्तशेषानुवादिनी चूडा । तत्र प्रथमा
पिंडेसण सेज्जरिया भासा वत्थेसणा य पाएसा । उग्गहडिम
त्ति सप्ताध्याययनात्मिका । द्वितीया सत्तसत्तिक्कया । तृतीया भावना । चतुर्थी विमुक्तिः । पञ्चमी निशीथाध्ययनम् । बहु- बहुतरओ पदग्गेणं ति तत्र चतुचूलिकात्मकद्वितीयश्रुतस्कन्धप्रक्षेपाद् बहुः, निशीथाध्ययनपञ्चमचूलिकाप्रक्षेपाद् बहुतरः, अनन्तगमपर्यायात्मकेतया बहुतमश्च पदाग्रेण पर्दैपरिमाणेन भवतीति ॥११॥
इदानीमुपक्रमान्तर्गतं समवतारद्वारम्, तत्रैताश्चडा नवसु ब्रह्मचर्या - ध्ययनेष्ववतरन्तीति दर्शयितुमाह
आयारग्गाणत्थो बंभच्चेरेसु सो समोर ।
सो वि य सत्थपरिण्णाए पिंडियत्थो समोयर ॥ १२ ॥ सत्थपरिण्णाअत्थो छस्सु वि कासु सो समोयरइ । छज्जीवंणियाअत्थो पंचसु वि वसु ओयरइ ॥१३॥ पंच य महव्वयाइं समोयरंते उ सव्वदव्वेसु । सव्वेसि पज्जवाणं अनंतभागम्मि उ अइंति ॥१४॥
०
5
१. ० श्चलाभि० च । २. ० चूलश्च च । ३. भासज्जाया य वत्थ पाएसा ग ङ । ४. ०हुययरो पद० कपुस्तकं विना । ५. ०कविवक्षया ब० ग ङ । ६. ०दप्रमा० ग ङ । ७. नवब्र० ख । ८. ०मोइरइ झ । ९ ० वनिकायस्थो ञ । १०. ०ते य स० ख ठ । ११. उयइंति ख, उयरंति ठ ।
10
15
आयारेत्यादि सत्थेत्यादि पंचेत्यादि उत्तानार्थाः, नवरम् आचाराग्राणिचूलिका:, द्रव्याणि धर्मास्तिकायादीनि, पर्यायाः अगुरुलघ्वादयः तेषामनन्तभागे 20 व्रतानामवतार इति ॥१२- १४॥ कथं पुनर्महाव्रतानां सर्वद्रव्येष्ववतारः ? इति
तदाह