________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । प्रथम उद्देशकः पादकश्चायमेव ग्रन्थः, निर्जरादिरत्नानामत्र लाभात् । इदानीमाश्वासःआश्वसन्त्यस्मिन्नित्याश्वासः नामादिः । तत्र व्यतिरिक्तो यानपात्र-द्वीपादिः । भावाश्वासो ज्ञानादिरेव । इदानीमादर्श:-आदृश्यतेऽस्मिन्नित्यादर्शः नामादिः । व्यतिरिक्तो दर्पणः । भावादर्श उक्त एव, यतोऽस्मिन्नितिकर्तव्यता दृश्यते । इदानीमङ्गम्-अज्यते व्यक्तीक्रियतेऽस्मिन्नित्यङ्गम्, नामाद्येव । तत्र व्यतिरिक्तं 5 शिरो-बाह्वादि । भावाङ्गमयमेवाचारः । इदानीमाचीर्णम्-आचीर्णम् आसेवितम् । तच्च नामादि षोढा । तत्र व्यतिरिक्तं द्रव्याचीण सिंहादेस्तृणादि-परिहारेण पिशितभक्षणम् । क्षेत्राचीर्णं वाल्हीकेषु सक्तवः, कोङ्कणेषु पेया । कालाचीर्णं त्विदम्
सरसो चंदणपंको अग्घति सरसा य गंधकासायी । पाडल सिरीस मल्लिय पियाइँ काले निदाहम्मि ॥ [ ]
भावाचीर्णं तु ज्ञानादिपञ्चकम्, तत्प्रतिपादकश्चाचारग्रन्थः । इदानीमाजाति:आजायन्ते तस्यामित्याजातिः । साऽपि चतुर्धा । व्यतिरिक्ता मनुष्यादिजातिः। भावाजातिस्तु ज्ञानाद्याचारप्रसूतिरयमेव ग्रन्थ इति । इदानीमामोक्षःआमुच्यन्तेऽस्मिन्निति आमोक्षणं वाऽऽमोक्षः नामादिः । तत्र व्यतिरिक्तो 15 निगडादेः । भावामोक्षः कर्माष्टकोद्वेष्टनमशेषम्, एतत्साधकश्चायमेवाचार इति । एते किञ्चिद्विशेषादेकमेवार्थं विशिषन्तः प्रवर्तन्त इत्येकाथिकाः शक्र-पुरन्दरादिवत् । एकार्थाभिधायिनां च छन्दश्चिति-बन्धानुलोम्यादिप्रतिपत्त्यर्थमुद्घट्टनम्, उक्तञ्च
बंधाणुलोमया खलु सत्थम्मि य लाघवं असम्मोहो । संतगुणदीवणा वि य एगत्थगुणा हवंतेए ॥
20 ___ [बृ०क०भा० १७३] ॥७॥ इदानीं प्रवर्तनद्वारम्, कदा पुनर्भगवताऽऽचारः प्रणीतः ? इत्यत आहसव्वेसिं आयारो तित्थस्स पवत्तणे पढमयाए । सेसाई अंगाई एक्कारस आणुपुव्वीए ॥८॥ दा।।
१. आदर्शाते ख । २. ०ई समए नि० ख । ३. ०न्ते तस्मि० ग । ४. ०नां तु छ० ख, ०नां छ० च । ५. ०लोमादि० ख । ६. गट्ठगु० ख ग । ७. ०र्तनाद्वा० ख ।