________________
5
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे दर्शनाचारोऽप्यष्टधैव, तद्यथानिस्संकिय निक्कंखिय निव्वितिगिच्छा अमूढ दिट्ठी य । उववूह थिरीकरणे वच्छल्ल पभावणे अट्ठ ॥
[निशी० पी० गा० २३, दशवै०नि० १८२, आव०नि० १५७५ ] चारित्राचारोऽप्यष्टधैवतिण्णेव य गुत्तीओ पंच य समियाओ अट्ठ मिलियाओ । पवयणमायाउ इमा तासु ठिओ चरणसंपन्नो ॥ [ ] तपआचारो द्वादशधा, तद्यथाअणसणमूणोदरिया वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संलीणया य बज्झो तवो होइ ॥ पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गो वि य अभितरओ तवो होइ ॥ [ दशवै० नि० ४७-४८ ] वीर्याचारस्त्वनेकधा
अणिगूहियबलविरिओ परक्कमइ जो जहुत्तमाउत्तो । 15 जुंजइ य जहाथामं नायव्वो वीरियायारो ॥
[निशी० पी० गा० ४३, दशवै० नि० १८७] एष पञ्चविध आचारः । एतत्प्रतिपादकश्चायमेव ग्रन्थविशेषो भावाचारः । एवं सर्वत्र योज्यः । इदानीमाचाल:-आचाल्यतेऽनेन निबिडं कर्मादीत्याचालः ।
सोऽपि चतुर्धा । व्यतिरिक्तो वायुः । भावाचालस्त्वयमेव ज्ञानादिः पञ्चधा । 20 इदानीमागाल:-आगालनमागालः समप्रदेशाद्यवस्थानम् । सोऽपि चतुर्धा ।
व्यतिरिक्त उदकादेनिम्नप्रदेशावस्थानम् । भावागालो ज्ञानादिक एव, तस्यात्मनि रागादिरहितेऽवस्थाननिमित्तत्वात् । इदानीमाकर:-आगत्य तस्मिन् कुर्वन्तीत्याकरः नामादिः । तत्र व्यतिरिक्तो रजतादिः । भावाकरोऽयमेव ज्ञानादिः, तत्प्रति
१. ०मिईओ ग च । २. ०माईउ ख घ ङ, मातीउ च । ३. ०धा-अण० ख । ४. ०रः, तत्प्र० ख । ५. ०नेनातिनिबि० च, नेनेतिनिबि० ख ग । ६. "व्यतिरिक्तो वायः इति ज्ञशरीर भव्यशरीरयोः" जै०वि०प० । ७. आगलन० ग घ ङ । ८. ०शावस्था० ख ग । ९. ०शाद्यवस्था० घ ङ च । १०. तस्मादात्मनि ग । ११. ०नमिति कत्वा इ० कप्रति विना ।