________________
प्रथमे श्रुतस्कन्धे चतुर्थमध्ययनं सम्यक्त्वम् । द्वितीय उद्देशकः ४१३ एवं लग्गंति दुम्मेहा, जे नरा कामलालसा । विरत्ता उ ण लग्गंति, जहा से सुक्कगोल ॥ २३५॥
उल्लो सुक्को गाहा । एवं लग्गति गाहा । अयमत्र भावार्थ:-ये ह्यङ्गप्रत्यङ्गनिरीक्षणव्यासङ्गात् कामिनीनां मुखं न पश्यन्ति तदभावे तु पश्यन्ति ते कामगृध्नुतया सार्द्राः सार्द्रतया च संसारपङ्के कर्मकर्दमे वा लगन्ति । ये तु पुनः क्षान्त्यादिगुणोपेताः संसारसुखपराङ्मुखाः काष्ठमुनयस्ते शुष्कगोलकसन्निभा न क्वचिल्लगन्तीति गाथाद्वयार्थः ।।२३४-२३५॥
इति सम्यक्त्वाध्ययने द्वितीयोद्देशकः समाप्तः ॥ छ ॥ छ ॥
१. ण रज्जंति ख । २. ० गोलओ ॥ २३५ ॥ चतुर्थे द्वितीयः झ, ०गोल ॥ २३५ ॥ चतु० ऽध्य० द्वि०उद्दे० निर्युक्तिः ॥ ठ । ३. गाथा ग । ४. सार्द्रत्वाच्च संसार० ख च । ५. ०र्थः ।।छ।। समाप्तश्चायं सम्यक्त्वाध्ययनद्वितीयोद्देशकः ।।छ।। ख च ।
5