________________
४१२
दनिशिष्यक आह
मालाविहारम्मि मएज्ज दिट्ठा, उवासिया कंचणभूसियंगी । वक्खित्तचित्तेण ण सुट्टु नायं, सकुंडलं वा वयणं न वत्ति ॥२३२॥ मालाविहार इत्यादि । पूर्ववत् ॥ २३२॥ एवमनया दिशा सर्वेऽपि 5 तीर्थिका वाच्याः । 'आर्हतस्तु पुनर्न कश्चिदागतः ' इति राज्ञाऽभाणि । मन्त्रिणा त्वार्हतक्षुल्लकोऽप्येवम्भूतपरिणाम इत्येवं सम्प्रत्यय एषां स्यादित्यतो भिक्षार्थं प्रविष्टः प्रत्युषस्येव क्षुल्लकः समानीतः । तेनापि गाथापादं गृहीत्वा बभाषे,
तद्यथा
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
10
खंतस्स दंतस्स जिइंदियस्स, अज्झप्पजोगे गयमाणसंस्स । किं मज्झ एएण विचितिएण 'सकुंडलं वा वयणं ण व ?' त्ति ॥२३३॥
खंतस्सेत्यादि । अत्र च क्षान्त्यादिकमपरिज्ञाने कारणमुपन्यस्तम्, न पुनर्व्याक्षेपः इत्यतो गौथासंवादात् क्षान्ति - दम - जितेन्द्रियत्वा-ऽऽध्यात्मयोगाधिगतेश्च कारणाद् राज्ञो धर्मं प्रति भावोल्लासोऽभूत् । क्षुल्लकेन च धर्मप्रश्नोत्तरकालं पूँर्वगृहीतशुष्केतरकर्दमगोलकद्वयं भित्तौ निक्षिप्य गमनमारेभे । 15 पुनर्गच्छन् राज्ञोक्तः–किमिति भवान् धर्मं पृष्टोऽपि न कथयति ? स चावोचत्— हे मुग्ध ! ननु कथित एव धर्मो भवतः शुष्केतरगोलकदृष्टान्तेन । एतदेव गाथाद्वयेनाह—
उल्लो सुँक्को य छूढा, गोलया मट्टियामया । दो वि आवडिया कुंड्डे, जो उल्लो तत्थ लग्गती ॥२३४॥
१. शिष्यकः प्राह ग च । २. मालाविहारे मयि अज्ज दिट्ठा ञ । ३. न वेत्ति ख । ४. ०विहाणेत्यादि ख, ०विहारेत्यादि च । ५. आर्हतः क्षुल्लको ० खपुस्तकं द्वि । ६. ०त्वा गाथा बभाषे घ ङ च, ०त्वा श्लोकः बभाषे ग । ७. ०योगे गय० ञ, ० जोगेसु सा ( स ) माहियस्स ख । ८. विचितिएणं ख ञ । ९. न वेत्ति ख ठ । १०. खंतस्स इत्यादि च । ११. च इति ख - चप्रत्योर्न । १२. श्लोकसंवादात् ग । १३. च इति खप्रतौ नास्ति । १४. पूर्वं गृहीत० क । १५. सुक्खो क - छपुस्तके विना । १६. दु च्छूढा क । १७. यावडिया झ । १८. कुंडे क । १९. उल्लो सोय लग्गती ख, तुल्लो सो तत्थ लग्गती छ, उल्लो सोऽत्थ लग्गई झ ठ, उल्लो सो तथ लग्गती ञ ।