________________
5
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
र्व्यवस्थितान् पश्य । तांश्च तथाभूतान् दृष्ट्वा किं कुर्यात् ? इत्याह
३९६
अप्पमत्ते इत्यादि । अप्रमत्तः सन् निद्रा-विकथादिप्रमादरहितोऽक्षिनिमेषोन्मेषादावपि सदोपयुक्तः पराक्रमेथाः कर्मरिपून् मोक्षाध्वनि वा । इति: अधिकारसमाप्तौ । ब्रवीमि इति पूर्ववत् ।
सम्यक्त्वाध्ययनस्य प्रथमोद्देशकटीका परिसमाप्तेति ॥ छ ॥ छ ॥
१. अप्पमत्तेत्यादि । २. अधिकारपरिसमाप्तौ खङ च । ३. इति सम्यक्त्वाध्ययने प्रथमोद्देशकः परिसमाप्तः ॥ छ ॥ ख - चप्रती ऋते । ४ ०ध्ययनप्रथमो० च ।