________________
३६४
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
भासंति एगे इह माणवा तु, जमस्स तीतं तं आगमिस्सं ॥ ११ ॥
णातीतमट्ठे ण य आगमिस्सं अट्टं णियच्छंति तथागता उ । विधूतकप्पे एताणुपस्सी णिज्झोसत्ता ।
5 का अरती के आणंदे ? एत्थंपि अग्गहे चरे । सव्वं हासं परिच्चज्ज अल्लीणगुत्तो परिव्व ॥
"
[सू०१२५ ] पुरिसा ! तुममेव तुमं मित्तं किं बहिया मित्तमिच्छसि ?
जं जाणेज्जा उच्चालयितं तं जाणेज्जा दूरालयितं, जं 10 जाणेज्जा दूरालइतं तं जाणेज्जा उच्चालयितं ।
अवरेण इत्यादि रूपकम् । अपरेण पश्चात्कालभाविना सह पूर्वम् अतिक्रान्तं न स्मरन्ति एके अन्ये मोहाज्ञानावृतबुद्धयो यथा किमस्य जन्तोर्नरकादिभवोद्भूतं बाल-कुमारादिवयोपचितं वा दु:खाद्यतीतं किं वाऽऽगमिष्यति आगामिनि काले किमस्य सुखाभिलाषिणो दुःखद्विषो भावीति । 15 यदि पुनरतीता-ऽऽगामिपर्यालोचनं स्यात् न तर्हि संसाररतिः स्यादिति, उक्तं चकेण ममेत्थुप्पत्ती ? कहं इओ तह पुणो वि गंतव्वं ? | जो एत्तियं पि चिंतेइ एत्थ सो को न निव्विण्णो ? ॥ [ ]
एके पुनर्महामिथ्याज्ञानिनो भाषन्ते इह अस्मिन् संसारे मनुष्यलोके वा मानवा मनुष्या यथा - यदस्य जन्तोरतीतं स्त्री-पुं- नपुंसक - सुभग-दुर्भग- श्व20 गोमायु-ब्राह्मण-क्षत्रिय - विट् शूद्रादि तदावेशात् पुनरप्यन्यजन्मानुभूतं 'तेंदेवागामीति । यदि वा न विद्यते परः प्रधानोऽस्मादित्यपरः संयमस्तेन
१. अवरे इत्यादि रू० ख । २. " स्मरन्ति इति यथाक्रमं योगः " जै०वि०प० । ३. एके इति क- चप्रत्योर्नास्ति । ४. अन्ये इति ख-गपुस्तकयोर्न । ५. मोहाज्ञानवृत्तबुद्धयो च । ६. ० कुमारादिचयोप० घ ङ। ७. चागमिष्यति ख । ८. संसारे रतिः कप्रतिमृते । ९. स्यात्, उक्तं च ग । १०. चिन्तेइ ङ । ११. ०दि तदादेशात् घ. ०दिभेदावेशात् च । १२. तदेवागमिष्यति । यदि ग ।