________________
प्रथमे श्रुतस्कन्धे तृतीयमध्ययनं शीतोष्णीयम् । द्वितीय उद्देशकः ३४९ उदएणं दरिसणावरणिज्जं कम्मं नियच्छइ, दरिसणावरणिज्जस्स कम्मस्स उदएणं दंसणमोहणीयं कम्मं नियच्छइ, दंसणमोहणिज्जस्स कम्मस्स उदएणं मिच्छत्तं नियच्छइ, मिच्छत्तेणं उदिण्णेणं एवं खलु जीवे अट्ठ कम्मपयडीओ बंधइ । [ ]
क्षयोऽपि मोहनीयक्षयाविनाभावी, उक्तं चणायगम्मि हते संते, जहा सेणा विणस्सई । एवं कम्मा विणस्संति, मोहणिज्जे खयं गए ॥ [ ] इत्यादि ।
अथवा मूलम् असंयमः कर्म वा, अग्रं संयम-तपसी मोक्षो वा । ते मूला-ऽग्रे धीरः अक्षोभ्यो धीविराजितो वा विवेकेन दुःख-सुखकारणतयाऽवधारय । किञ्च
पलिछिंदियाणं इत्यादि । तपः-संयमाभ्यां राँगादीनि बन्धनानि 10 तत्कार्याणि वा कर्माणि छित्त्वा निष्कर्मदर्शी भवति, निष्कर्माणमात्मानं पश्यति, तच्छीलश्च निष्कर्मत्वाद्वा अपगतावरणः सर्वदर्शी सर्वज्ञानी च भवति । यश्च निष्कर्मदर्शी भवति सोऽपरं किमाप्नुयात् ? इत्याह[सू०११६] एस मरणा पमुच्चति, से हु दिट्ठभये
15 लोगंसि परमदंसी विवित्तजीवी उवसंते समिते सहिते सदा जते कालकंखी परिव्वए ।
बहुं च खलु पावं कम्मं पगडं । एस इत्यादि । एष इत्यनन्तरोक्तो मला-ऽग्रविवेचको निष्कर्मदर्शी
१. उदएण च । २. ०ज्जस्स उदएणं ग । ३. ०मोहणिज्जकम्मं च । ४. नियच्छति ख । ५. ०ज्जस्स उदएणं क ग । ६. नियच्छति ख । ७. उदिण्णे खलु ख । ८. कम्मप्पगडीओ ख, कम्मपगडीओ ग घ ङ च । १. बंधति ख, बंधंति ग । १०. हए ख च । ११. सन्ते ङ। १२. विणस्सति ख ङ च, विणस्सइ ग । १३. ०न सुख-दु:खकरण० ख । १४. ०ऽवधारयेति । किञ्च ग । १५. पलिच्छिदिया क ख । १६. ण इत्यादि ख च, णमित्यादि घ ङ। १७. रागादिनिबन्धनानि झअव० । १८. पश्यतीति घ ङ । १९. च इति कप्रतो नास्ति । २०. इत्याह च ख । २१. मूला-ऽग्ररेचको कआदर्शमृते ।
मुणी।