________________
___10
प्रथमे श्रुतस्कन्धे तृतीयमध्ययनं शीतोष्णीयम् । द्वितीय उद्देशकः ३४७ परिग्रहप्रकल्पितजीवनोपायः उभयं शारीर-मानसमैहिका-ऽऽमुष्मिकं वा द्रष्टुं शीलमस्येति स तथा । किञ्च
कामेसु० इत्यादि । कामाः इच्छा-मदनरूपास्तेषु गृद्धाः अध्युपपन्ना निचयं कर्मोपचयं कुर्वन्ति । यदि नामैवं ततः किम् ? इत्याह-संसिच्च० इत्यादि । तेन कामोपादानजनितेन कर्मणा संसिच्यमानाः आपूर्यमाणा गर्भाद् 5 गर्भान्तरमुपयान्ति, संसारचक्रवाले रघट्टघटीयन्त्रन्यायेन पर्यटन्ते आसत इत्युक्तं भवति । तदेवमनिभृतात्मा किम्भूतो भवति ? इत्याह[ सू०११४ ] अवि से हासमासज्ज, हंता णंदीति मण्णति ।
अलं बालस्स संगेणं, वेरं वड्डेति अप्पणो ॥६॥ [ सू०११५ ] तम्हाऽतिविज्जं परमं ति णच्चा,
आयंकदंसी ण करेति पावं । अग्गं च मूलं च विगिंच धीरे,
पलिछिंदियाणं णिक्कम्मदंसी ॥७॥ अवि से० इत्यादिश्लोकः । ही-भयादिनिमित्तश्चेतोविप्लवो हासस्तम् आसाद्य अङ्गीकृत्य स कामगृध्नुहत्वाऽपि प्राणिनः नन्दीति क्रीडेति मन्यते, 15 वदति च महामोहावृतशुभाध्यवसायो यथा-एते पशवो मृगयार्थं सृष्टाः, मृगया च सुखिनां क्रीडायै भवतीति । एवं मृषावादा-दत्तादानादिष्वप्यायोज्यम् । यदि नामैवं ततः किम् ? इत्याह
अलमित्यादि । अलं पर्याप्तं बालस्य अज्ञस्य यः प्राणातिपातादिरूपः सङ्गो विषय-कषायादिमयो वा तेनालम्, बालस्य हास्यादिसङ्गेनालम् । किम् ? 20 इति चेद, उच्यते
१. ०नोपायः स उभयं शा० च । २. ०ऽरहट्ट० ग । ३. ०श्लोकः इति ग-घङपुस्तके षु नास्ति । ४. वृता(त)शुभा० क च, वृतोऽशुभा० ख घ ङ । ५. ०ऽदत्तादानेष्वप्या० ख । ६. अलं इत्यादि ख । ७. प्राणातिपातरूपः च ।