________________
२४
m
३९५
३९६
३९७
३९७
विषयः
पृ० २२१-२२२ नि० अन्धानन्धशत्रुजयाजयदृष्टान्तेन सम्यग्मिथ्यादृष्ट्योः सिद्ध्यसिद्धी ३८५-३८६ २२३-२२५ नि० सम्यक्त्वोत्पत्त्यादिजिनान्तश्रेण्या असङ्ख्यगुणनिर्जरकत्वम् ३८७-३८८ २२६ नि० त्यक्ताहाराद्युपधेः श्रमणत्वम् ।
३८८ १३२ सू० उत्थितादिषु सर्वकालीनजिनभाषितं तत्त्वं सर्वप्राणाद्यहिंसादि । ३८९-३९१ २२७-२२८ नि० सर्वजिनानामहिंसावादित्वम् ।
३९२ १३३ सू० दृष्टनिर्वेदो लोकैषणात्यागः । १३३ सू० गृद्धानां भवभ्रमः । १३३ सू० प्रमत्तान् दृष्ट्वा धीरस्याप्रमत्तता ।
॥ चतुर्थे प्रथमः ॥ ४-१ ॥ १३४ सू० आश्रवनिर्जरयोर्व्याप्तिः । १३४ सू० न मृत्योरनागमः, यथेच्छानां भवभ्रमः । १३४ सू० क्रूराक्रूरयोः फले केवलिश्रुतकेवलिनोरेकवाक्यता ।
३९७ १३४ सू० प्राणादीनां हन्तव्याहन्तव्यादिना आर्यानार्यत्वम्
४०४ २२९-२३३ नि० रोहगुप्तकारिता स्वान्यसाधुपरीक्षा
४०६-४०९ २३४-२३५ नि० शुष्केतरगोलकदृष्टान्तेन विरक्ताविरक्तयोर्लेपालेपौ ।
४१३-४१४ ॥ चतुर्थे द्वितीयः ४-२ ॥ १४० सू० पाखण्डिनां धर्मबाह्यता, आरम्भजे कर्मदुःखे, (प्रकृत्युदयस्थानानि) ४१४-४१७ १४१ सू० जीर्णकाष्ठदाहवत् शरीरकर्मधुननदाहौ
४१८-४२० २३६ नि० शुषिरकाष्ठदाहदृष्टान्तेन मुनीनां कर्मक्षयः ।
४२० १४२ सू० अल्पमायुरागमिष्यद् दुःखं निवृत्तपापस्यानिदानतेति न च क्रुध्येत् । ४२१-४२२
॥ चतुर्थे तृतीयः ४-३ ॥ १४३ सू० त्यागी स्मारको मार्गस्थितो धुनाति कर्म । १४४ सू० प्रमत्तस्वरूपम् १४५ सू० बुद्धस्य पश्यत्ता, वेदविदो निर्याणम् । १४६ सू० वीराणां सत्यरतता, पश्यकस्य नोपाधिः ।
४२९-४३० ॥ चतुर्थे चतुर्थः ४-४ ॥ इति सम्यक्त्वाध्ययनम् ॥४॥ परिशिष्टे प्रथमं परिशिष्टम् आचाराङ्गसूत्रवृत्तावुद्धतानां पाठानामकारादिक्रमः ४३१-४३५ द्वितीयं परिशिष्टम् आचाराङ्गसूत्रसम्पादनोपयुक्तग्रन्थसंकेतादिसूचिः ४३६
४२३
४२५
४२६