________________
२३
पृ०
३४५
३४५
३४७
३४७
विषयः १११ सू० रागद्वेषयोरदृश्यो मुनिः
३४० ॥ तृतीये प्रथमः ३-१ ॥ ११२ सू०गा० सम्यक्त्वदर्शिलक्षणम् ११३ सू० कामसङ्गौ गर्भमूलम् ११४ सू० अमृतात्मस्वरूपम् ११५ सू० आतङ्कदर्शी पापविरतोऽग्रमूलं छिन्द्यात् ११६ सू० निष्कर्मदर्शिनः स्वरूपम् (प्रकृतिबन्धस्थानानि)
३४९ ११७ सू० सत्ये धृतिः, पापक्षपणं च
३५३ ११८ सू० अनेकचित्तपुरुषप्रवृत्तिः
३५३ ११९ सू० द्वितीयानासेवा-नि:सारतादर्शनादिस्वरूपो मुनिः
३५३ १२० सू०गा० क्रोधादित्यागिनो लघुभूतगामिता
३५७ १२१ सू०गा० वीरत्वलक्षणम्
३५७ ॥ तृतीये द्वितीयः ३-२ ॥ १२२ सू० पापकर्माकरणमात्रेण न मुनित्वम्
३५९ १२३ सू०गा० आत्मप्रसादी यात्रामात्रायापको विरक्तश्छेदभेदाद्यविषयः
३५९ १२४ सू०गा० साम्प्रतेक्षिणामतिक्रान्ताऽनागतविचाराभावः
३६३ १२५-१२६ सू० महायोगीश्वरस्वरूपम्, आत्ममित्रता
३६३-३६८ १२६ सू० कर्मापनेतृमोक्षमार्गिणोर्व्याप्तिः आत्मोपदेशश्च १२६ सू० प्रमत्तलक्षणम् १२७ सू० अप्रमत्तलक्षणम्
३६९ ॥ तृतीये तृतीयः ३-३ ॥ १२८ सू० कषायवमने तीर्थकृदुपदेशः, स्वकृतकर्मभेत्तृत्वं च
३७२ १२९ सू० एकसर्वज्ञानयोर्व्याप्तिः ।
३७४ १२९ सू० प्रमत्तस्य भयम्, एकबहुक्षपणव्याप्तिः, निर्लोभस्य महायानं, परात्परत्वं च । ३७५ १२९ सू० आज्ञया संयमः, शस्त्राशस्त्रयोः पारंपर्यम् ।
३७५ १३० सू० क्रोधमानादिभिर्मानमायादीनां व्याप्तिः, पश्यककृत्यं च ।
३८०-३८१ । तृतीये चतुर्थः ३-४ ॥
॥ इति शीतोष्णीयाध्ययनम् ॥३॥ २१६-२१७ नि० उद्देशचतुष्कार्थाधिकाराः (७) ।
३८२ २१६ नि० सम्यक्त्वनिक्षेपाः (४)।
३८२ २१७-२२० नि० कृतसंस्कृतसंयुक्तप्रयुक्तत्यक्तभिन्नच्छिन्नैर्द्रव्ये, दर्शन (३) ज्ञान (२) चारित्रै (३) र्भावे, (वीरसेन-सूरसेनदृष्टान्तः)
३८३-३८५
३६४
३६८