________________
विषय:
९९ सू०गा० स्पर्शेऽसक्तः नन्दीनिर्विण्णः कर्मच्छेदको मुनिः सू० रूक्षसेविसम्यक्त्वदर्शिनो वीराः
९९
१००
सू० दुर्वसु-सुवसुमुनिलक्षणम्
१०१ - १०३ सू० लोकसंयोगात्ययः, अनन्यदर्शनानन्यारामयोर्व्याप्तिः पूर्णतुच्छयोः कथनव्याप्तिश्च
सू० देशकस्य पुरुषादिज्ञानावश्यकता
सू० जिनकृताकृतयोः करणाकरणे
बालस्य दुःखावर्त्ते भ्रमणम्
।। द्वितीये षष्ठः २-६ ॥
१०३
१०४
१०५ सू०
२२
॥ इति द्वितीयं लोकविजयाध्ययनम् २ ॥ अथ शीतोष्णीयाध्ययनम् - ३
नि० संयमासंयमयोः शीतोष्णत्वे हेतुः
नि० सुखदुःखयोः शीतोष्णत्वे हेतुः
नि० कषायादीनामुष्णत्वे तपस उष्णतरत्वे च हेतु:
नि० शीतोष्णादिसहानां मुनित्वम्
नि० भिक्षूणां परीषहसहनं कामत्यागश्च
सूठ मुनीनां जागरणम्
नि० मुनीनां स्वापेऽपि जागरणम्
१९९ - २०० नि० उद्देशचतुष्कार्थाधिकाराः
नि० शीतोष्णयोर्निक्षेपा: ( ४ )
२०१
२०२
नि० द्रव्यभावशीतोष्णे
२०३
नि० प्रमादादिपरीषहाणां शीतत्वं, तपउद्यमादिपरीषहाणां चोष्णत्वम् २०४ - २०६ नि० स्त्री - सत्कारयोः, मन्दपरिणामानां परीषहानां धर्मे प्रमादिनो वा शीतत्वम् नि० उपशमैकार्थिकानि ( ६ )
२०७
२०८
२०९
२१०
२११
२१२
१०६
२१३
२१४
२१५
१०७ सू० शब्दादिरूपवेदिनः संयमः
३३३-३४०
सू० विषयविरक्तमुनिस्वरूपम्
३३३-३४०
सू० निर्ग्रन्थो रत्यरत्यादिसहः वैरोपरतः, धर्माज्ञानी तु मूढः (देवानां जरा ) ३३३-३४०
३३८
३३९
नि० द्रव्यसुप्तस्येव भावसुप्तस्यापि दुःखप्राप्तिः
नि० पलायनपथ्यादिषु सचेतनवत् सुखी श्रमणः
पृ०
३१०
३१०
३१३
१०९ सू० भावजागरस्य कर्त्तव्यं, पर्यायशस्त्रसंयमखेदयोर्व्याप्तिः,
११० सू० उपाधि: कर्म (कर्मसत्तास्थानानि)
३१३-३१६
३१६
३२०
३२०
३२३
३२४
३२४
३२५
३२६
३२७
३२७
३२७
३२८
३२८
३२९
३२९
३३०
३३१
३३१