________________
२१
पृ०
२४२ २४२-२४५
२४७
२४९
२५४
२५४-२६८ २५४-२६८ २५४-२६८ २५४-२६८
२६९
२६९ २७२
विषयः ७१ सू० संसारविमुक्तस्वरूपम् ७१-७३ सू० अनगारस्वरूपमज्ञानोपहतस्वरूपं च ____७४ सू० अज्ञानस्वरूपज्ञातुः कर्त्तव्यम्
|| द्वितीये द्वितीयः २-२ ।। ___७५ सू० गोत्राभिमानपरिहारः (पुद्गलावर्तस्वरूपम्)
७६ सू० अन्धत्वादि प्रेक्ष्य समितीभाव: ७७-८० सू० उच्चैर्गोत्राभिमानमूढस्वरूपम् ७७-८० सू०गा० मोक्षचारिस्वरूपम् ७७-८० सू० मृत्यागमानियततादि दृष्ट्वा हितार्थी, ७७-८० सू० विज्ञस्यानुपदेश्यत्वं, बालस्यावतः
॥ द्वितीये तृतीयः २-३ ॥ ८१ सू० भोगिनां रोगादावसहायता (ब्रह्मदत्तदृष्टान्तः) ८२ सू० अर्थस्य दायादादिसाधारणत्वम् ८४ सू० स्त्रीभिर्व्यथितो मूढोऽसमर्थो धर्मे
॥ द्वितीये चतुर्थः २-४॥ ८७-८८ सू० पुत्राद्यर्थं कर्मसमारम्भाः
८८. सू० समुत्थितानगारस्याऽऽमगन्धपरिज्ञातृत्वम् ८८ सू० क्रयादिनिषेधः, कालादिज्ञानं निर्ममत्वादिश्च, (४२ दोषाः) ८९ सू० अस्नेहस्य वस्त्रादेहो गृहिभ्यः ८९ सू० आहारविधिः ९० सू० धर्मोपकरणस्यापरिग्रहत्वम्
९० सू० कामानां कामकामिनश्च स्वरूपम् ९१-९२ सू० प्रतिमोचको बहिरन्तर्ज्ञानवान्, श्रवत्पूतिदेहदर्शनम् ९३-९४ सू० वान्ताशनमायानिषेधः, अविरतिफलम्
(दधिघटिकाद्रमक-धनसार्थवाहदृष्टान्तौ) ९४ सू० अनगारत्वाय बालसङ्गनिषेधः
॥ द्वितीये पञ्चमः २-५ ॥ ९५-९६ सू० अनगारस्य पापकर्माकरणम्
९७ सू० हिंसायामन्यान्यपि पापानि, अनगारस्य कर्मोपशान्तिप्रकारश्च ९७ सू० ममतात्यागे मुनित्वम् ९८ सू०गा० वीरलक्षणम्
२७९-२८१
२८१ २८२ २८२ २८२ २८२
२८२ २९५-२९८
२९८-३०१
३०२
३०४
३०८ ३०८ ३१०