________________
१८८
१८९
१९२
१९५
विषयः
पृ० १८४ नि० भावमूलस्य चैविध्यम्, औदयिक उपदेष्टा आदिः (विनयकषायादि) १८५ नि० स्थाननिक्षेपाः (१५) १८६ नि० शब्दादिविषयेषु मूलस्थानत्वम् १८७ नि० पादपदृष्टान्तेन कर्मणः संसारप्रतिष्ठितमूलत्वम्
१९२ १८८ नि० कर्माणि मोहनीयमूलानि काममूलानि वा, ततश्च संसार: १८९ नि० मोहनीयस्य द्वैविध्यम् १९० नि० कर्मणि कषायाणां प्रधानकारणत्वं, तेषां स्थानविशेषाश्च
१९१ नि० कषायनिक्षेपाः (८) १९२-१९३ नि० संसारः पञ्चधा
१९७ १९४ नि० कर्मनिक्षेपाः नामस्थापनाद्रव्यप्रयोगसमुदानेर्यापथिकाऽऽधातपः
कृतिभावकर्मभेदेन (वर्गणास्वरूपं मूलोत्तरप्रकृतिस्थित्यनुभावप्रदेशबन्धाः) १९७ १९५ नि० अष्टविधकर्मणाऽधिकार:
१९७ ६३ सू० गुणमूलस्थानयोरैक्यं प्रमत्तस्वरूपं मात्रादिममत्वं च
(परशुराम-चाणक्य-जरासिन्धुदृष्टान्ताः) १९६ नि० स्वजनत्यागात् कषायकर्मभवच्छेदाः १९७ नि० स्नेहासक्तत्वेन जन्ममरणप्राप्तिः ६४ सू० जरायामिन्द्रियाणां शिथिलता (इन्द्रियनिरूपणम्)
२१८ ६५ सू० वार्धक्ये लोकावगीतत्वम् (वृद्धदृष्टान्तः)
२२७ ६५ सू० प्रशस्तमूलस्थानम्, अप्रमादः ६६ सू० संसाराभिष्वङ्गिस्वरूपम्
२२७-२३० ६६-६७ सू० जराधभिभवेऽर्थस्यात्राणत्वम्
२३०-२३१ ६८ सू० स्वकृतकर्मफलसुखदुःखयोर्ज्ञानेऽवैक्लव्यम्
२३२ ६८ सू० यौवने धर्मोद्यमः
२३२ ६८ सू० क्षणे द्रव्ये त्रसादि, क्षेत्रे कर्मभूमयः, काले तृतीयचतुर्थारको,
भावे कर्मणि न्यूनकोटिसागरता (ध्रुवप्रकृतयः), नोकर्मणि आलस्या (२३)द्यभावः
२३३-२३६ ६८ सू० यावदिन्द्रियशक्ति आत्मार्थोपदेश:
२३३-२३६ ॥ द्वितीये प्रथमः २-१ ॥ ६९ सू० अरतिरहितो मुच्येत
२३७ ७० सू० अनाज्ञावर्तिनामुभयभ्रष्टत्वम्
२३७ १९८ नि० संयमावधावनहेतवः
२३८
२१५
२२७