________________
भवति ? इत्याह
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । षष्ठ उद्देशकः
वत्तए ।
[सू०१०० ] दुव्वसुमुणी अणाणाए, तुच्छए गिलाति
३१३
[सू०१०१ ] एस वीरे पसंसिए अच्चेति लोगसंजोगं । एस णाए पवुच्चति ।
जं दुक्खं पवेदितं इह माणवाणं तस्स दुक्खस्स कुसला परिणमुदाहरंति, इति कम्मं परिण्णाय सव्वसो ।
जे अणण्णदंसी से अणण्णारामे, जे अणणणारामे से अण्णदंसी ।
दुव्वसु इत्यादि । वसु द्रव्यम्, एतच्च भव्येऽर्थे व्युत्पादितम्, 'द्रव्यं च 1 भव्ये' [पा० ५।३।१०४] इत्यनेन । भव्यश्च मुक्तिगमनयोग्यः । ततश्च मुक्तिगमनयोग्यं यद् द्रव्यं तद् वसु, दुष्टं वसु दुर्वसु, दुर्वसु चासौ मुनिश्च दुर्वसुमुनिः मोक्षगमनायोग्यः । स च कुतो भवति ? अनाज्ञया तीर्थकरोपदेशशून्यः, स्वैरीत्यर्थः । किमत्र तीर्थकरोपदेशे दुष्करं येन स्वैरित्वमभ्युपगम्यते ? तदुच्यते - उद्देशकादेरारभ्य सर्वं यथासम्भवमायोज्यम्, तथाहि—मिथ्यात्वमोहिते 1! लोके सम्बोद्धुं दुष्करम्, व्रतेष्वात्मानमध्यारोपयितुम्, रत्यरती निग्रहीतुम्, शब्दादिविषयेष्विष्टाऽनिष्टेषु मध्यस्थतां भावयितुम्, प्रान्त - रूक्षाणि भोक्तुम्, एवं यथोद्दिष्टया मौनीन्द्राज्ञयाऽसिधाराकल्पया दुष्करं सञ्चरितुम्, तथाऽनुकूलप्रतिकूलांश्च नानाप्रकारानुपसर्गान् सोढुम्, असहने च कर्मोदयोऽनाद्यतीत
0
"दव्ववसु( दुव्वसु )मुणी वसतीति वस्ता ( सू ?) संजमे नाणादितिये वा, दुट्ठे वसुसू) दुब्बसु (सू ? ), जं भणितं कुस्समणे ।" चूर्णी, दुव्वसुमुणी । सुख । २. मौनीन्द्रयाऽऽज्ञया ग । ३. ० सिधारकल्पया च । ४. "कर्मा ( र्मो ) दयः इति कारणम्" जै०वि०प० । ५. “ अनाद्यतीत० इति सदा सुखलिप्सुरेव" जै०वि०प० ।