________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । पञ्चम उद्देशकः क्रंयत्रिकं तु पुनः स्वरूपेणैवोपात्तम् । अतो नवकोटीपैंरिशुद्धमाहारं विगताङ्गारधूमं भुञ्जीत । एतद्गुणविशिष्टश्च किम्भूतो भवति ? इत्याह
२८५
से भिक्खू कालन्ने, कालः कर्तव्यावसरस्तं जानातीति कालज्ञः विदितवेद्यः । तथा-बालपणे, बलं जानातीति बलज्ञः । छान्दसत्वाद् दीर्घत्वम्। आत्मबलं सामर्थ्यं जानातीति यथाशक्त्यनुष्ठानविधायी, अनिगूहित - 5 बलवीर्य इत्यर्थः । तथा मायन्ने, यावद्द्रव्योपयोगिता मात्रा तां जानातीति तज्ज्ञः । तथा खेयन्ने, खेदः अभ्यासस्तेन जानातीति खेदज्ञः । अथवा खेदः श्रमः संसारपर्यटनजनितस्तं जानातीति, उक्तं च
जरा-मरण- दौर्गत्य - व्याधयस्तावदासताम् । मन्ये जन्मैव धीरस्य भूयो भूयस्त्रपाकरम् ॥ [ ] इत्यादि । अथवा क्षेत्रज्ञः संसक्त विरुद्धद्रव्य - परिहार्यकुलादिक्षेत्रस्वरूपपरिच्छेदकः । तथा–खणयन्ने, क्षण एव क्षणकः अवसरो भिक्षार्थमुपसर्पणादिकस्तं जानातीति । तथा विणयन्ने विनयः ज्ञान- दर्शन - चारित्रौपचारिकरूपस्तं जानातीति। तथा समयन्ने, स्वसमय-पैरसमयौ जानातीति । स्वसमयज्ञो गोचरप्रदेशादौ पृष्टः सन् सुखेनैव भिक्षादोषानाचष्टे, तद्यथा- - षोडशोद्गमदोषाः, ते 15 चामी–आधाकर्म १ 'औद्देशिकं २ पूतिकर्म ३ मिश्रजातं ४ स्थापना ५ प्राभृतिका ६ प्रकाशकरणं ७ क्रीतं ८ उद्यतकं ९ परिवर्तितं १० अभ्याहतं ११ उद्भिन्नं १२ 'मालापहृतं १३ आच्छेद्यं १४ अनिसृष्टं १५ अध्यवपूरकश्चेति १६ । षोडशोत्पादनदोषाः, ते चामी - धात्रीपिण्डः १ दूतीपिण्डः २ निमित्तपिण्डः ३ 'आजीवपिण्डः ४ वैनीपकपिण्डः ५ चिकित्सापिण्डः ६ क्रोधपिण्डः ७ 20
१. क्रयणकोटित्रिकं च । २. तु पुनः इति खआदर्शे नास्ति । ३. ०परिशुद्धाहारं ग । ४. ० विशिष्टस्तु क ग । ५. बलण्णे ख, बालज्ञो बलं च । ६. यथाशक्त्यानुष्ठान० ख च । ७. तथा इति कप्रतौ न । ८. खेदन्ने ख । ९. वीरस्य ख च । १०. ० चारित्ररूपस्तं क । ११. स्वसमयं जानातीति स्वसमयज्ञो गोचर० च । १२. ०परसमयान् क ग घ ङ । १३. ०व जानाति भिक्षा० ख । १४. उद्देशिकं घ ङ प्रती विना । १५. परिवर्ति १० आभ्याहतं ११ ग । १६. मालाहृतं ख च, मालाभ्यहृतं ग । १७. ०त्पादनादोषाः च । १८. द्यूतीपिण्डः कङ दूतिपिण्डः ख च । १९ आजीविनपिण्डः ग । २०. वनीमकपिण्डः ख च ।
10