________________
10
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
अदिस्समाणे कय- विक्कए । से ण किणे, ण किणावए, किणतं ण समणुजाणए ।
से भिक्खू कालणे बालपणे मातण्णे खेयण्णे खणणे विणण्णे समयण्णे भावण्णे परिग्गहं अममाय5 माणे कालेणुट्टाई अपडिण्णे । दुहतो छित्ता णियाइ ।
[सू०८९ ] वत्थं पडिग्गहं कंबलं पादपुंछणं उग्गहं च कडासणं एतेसु चेव जाणेज्जा ।
लद्धे आहारे अणगारो मातं जाणेज्जा | से जहेयं भगवता पवेदितं ।
लाभो त्ति ण मज्जेज्जा । अलाभो त्ति ण सोएज्जा, बहुं पि लद्धुं णणिहे । परिग्गहाओ अप्पाणं अवसक्वेज्जा । अण्णा णं पासए परिहरेज्जा ।
15
२८२
एस मग्गे आरिएहिं पवेदिते, जहेत्थ कुसले णोवलिंपिज्जासि त्ति बेमि ।
[सू०९० ] कामा दुरतिक्कमा । जीवियं दुप्पडिबूहगं । कामकामी खलु अयं पुरिसे, से सोयति जूरति तिप्पति पिड्डति परितप्पति ।
समुट्ठिए इत्यादि यावत् निरामगन्धो परिव्वए । सम्यक् सततं सङ्गतं वा संयमानुष्ठानेनोत्थितः समुत्थितः, नानाविधशस्त्रकर्मसमारम्भोपरत इत्यर्थः । न
१. सम्यक् सङ्गतं सततं वा ख । २. सन्ततं च । ३. नानाविधकर्मशस्त्रमा० क ।