________________
२७६
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे नालमित्यादि । नालं न समर्था अभिलाषोच्छित्तये यथेष्टावाप्तावपि भोगाः, एतत् पश्य जानीहि, अतोऽलं तव कुशल ! एभिः प्रमादमयैर्दुःखकारणस्वभावैर्विषयैरुपभोगैरिति । न चैते बहुशोऽप्युपभुज्यमाना उपशमं विदधतीति, उक्तं च
यल्लोके व्रीहि-यवं, हिरण्यं पशवः स्त्रियः । नालमेकस्य तत् सर्वमिति मत्वा शमं कुरु ॥ उपभोगोपायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् । धावत्याक्रमितुमसौ पुरोऽपराह्ने निजच्छायाम् ॥ [ ]
तदेवं भोगलिप्सूनां तत्प्राप्तावप्राप्तौ च दुःखमेवेति दर्शयति10 एयं पस्स इत्यादि । एतत् प्रत्यक्षमेव भोगाशामहाज्वरगृहीतानां
कामदशावस्थात्मकं महद्भयं भयहेतुत्वाद् दुःखमेव भयं तच्च मरणकारणमिति महदित्युच्यते । एतत् मुने ! पश्य सम्यगैहिका-ऽऽमुष्मिकापायापादकत्वेन जानीहित्युक्तं भवति । यद्येवं तत् किं कुर्यात् ? इत्याह-नाइवाएज्ज इत्यादि ।
यतो भोगाभिलषणं महद्भयमतस्तदर्थं नातिपातयेत् न व्यथेत कञ्चन कमपि 15 जीवमिति । अस्य च शेषव्रतोपलक्षणार्थत्वाद् न प्रतारयेत् कञ्चन इत्याद्यप्यायोज्यम् ।
भोगनिरीह: प्राणातिपातादिव्रताधिरूढश्च कं गुणमवाप्नोतीत्याह-एस इत्यादि । एष इति भोगाशा-च्छन्दविवेचकोऽप्रमादी पञ्चमहाव्रतभारारोहणोन्नामितस्कन्धो वीरः कर्मविदारणात् प्रशंसितः स्तुतो देवराजादिभिः । क एष वीरो 20 नाम योऽभिष्ट्रयते ? इत्यत आह
जे इत्यादि । यो न निविद्यते न खिद्यते न जुगुप्सते । कस्मै ? आदानाय, आदीयते गृह्यतेऽवाप्यते आत्मस्वतत्त्वमशेषावारककर्मक्षयाविर्भूत
१. नालं इत्यादि ख । २. ०वाप्ता अपि ख । ३. तव इति ङप्रतौ न । ४. कुरु ॥ तथा-उपभोगो० ख ग च । ५. एवं ग । ६. पस्सेत्यादि ख, पासेत्यादि च । ७. ०मेव महाभयं तच्च क ग च । ८. महद्भयमित्युच्यते ख । ९. नातिवातेज्ज ख । १०. ०व्रतादिरूढश्च क घ, ०व्रतारूढच ख ग च । ११. धीर: ख च । १२. एवं क । १३. न खिद्यते इति ख-घ-चप्रतिषु न वर्तते । १४. ०ते वा आत्म० ग ।