________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । चतुर्थ उद्देशक: २७३ - आसं च इत्यादि । आशां भोगाकाङ्क्षाम्, चः समुच्चये, छन्दनं छन्दः परानुवृत्त्या भोगाभिप्रायस्तं च, चशब्दः पूर्वापेक्षया समुच्चयार्थः, तावाशा-छन्दौ वेविश्व पृथक्कुरु त्यज, धीर ! धीः बुद्धिस्तया राजत इति । भोगाशाछन्दापरित्यागे च दुःखमेव केवलम्, न तत्प्राप्तिरिति । आह च-तुमं चेव इत्यादि । विनेय उपदेशगोचरापन्न आत्मा वाऽपदिश्यते, त्वमेव तत् भोगाशादिकं 5 शल्यम् आहृत्य स्वीकृत्य परमशुभमादत्से, न तु पुनरुपभोगम्, यतो भोगोपभोगो यैरेवार्थाद्युपायैर्भवति तैरेव न भवतीति । आह च-जेण सिया तेण नो सिया। येनैवार्थोपार्जनादिना भोगोपभोगः स्यात् तेनैव विचित्रत्वात् कर्मपरिणतेर्न स्यात् । अथवा येन केनचिद्धेतुना कर्मबन्ध: स्यात् तद् न कुर्यात्, तत्र न वर्तेतेत्यर्थः । यदि वा येनैव राज्योपभोगादिना कर्मबन्धो येन वा निर्ग्रन्थत्वादिना मोक्षः स्यात् 10 भवेत् तेनैव तथाभूतपरिणामवशाद् न स्यादिति ।
एतच्चानुभवावधारितमपि मोहाभिभूता नावगच्छन्तीत्याह-इणमेव इत्यादि। इदमेव हेतुवैचित्र्यं न बुध्यन्ते न सञ्जानते, के ? ये जना मौनीन्द्रोपदेशविकला मोहेन अज्ञानेन मिथ्यात्वोदयेन वा प्रावृताः छादिताः, तत्त्वविपर्यस्तमतयो मोहनीयोदयाद् भवन्ति ।
15 मोहनीयस्य च तद्भेदकामानां च स्त्रियो गरीयः कारणमिति दर्शयति
थीभि इत्यादि । स्त्रीभिः अङ्गनाभिर्भूक्षेपादिविभ्रमैरसौ लोक: आशाच्छन्दाभिभूतात्मा क्रूरकर्मविधायी नरकविपाकफलं शल्यमाहृत्य तत्फलमबुध्यमानो मोहाच्छादितान्तरात्मा प्रकर्षेण व्यथितः प्रव्यथितः पराजितो वशीकृत इति यावत् ।
न केवलं स्वतो विनष्टाः, अपरानपि असदुपदेशदानेन विनाशयन्तीत्याह-ते भो इत्यादि । ते स्त्रीभिः प्रव्यथिताः, भो इत्यामन्त्रणे, एतद् वदन्ति
20
१. च इति घ-चप्रत्यो स्ति । २. भवतीत्याह- ग घ ङ । ३. येनैव नि० ख । ४. निर्ग्रन्थादिना ग । ५. इणमेवमित्यादि ख । ६. ०विपर्यासमतयो ख । ७. तद्भेदकानां च क । ८. ०मिति कत्वा दर्श० ख । ९. ०र्धक्षेपादि० घ । १०. ०मानवबध्यमानो ख । ११. नष्टाः ङ, नष्टः च । १२. अपरानप्युपदेश० ग । १३. विनाशयतीत्याह च ।