________________
__ प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । तृतीय उद्देशकः २६३
इति से परस्सऽट्ठाए कूराई कम्माइं बाले पकुव्वमाणे तेण दुक्खेण मूढे विप्परियासमवेति ।
मुणिणा हु एतं पवेदितं । अणोहंतरा एते, णो य ओहं तरित्तए । अतीरंगमा एते, णो य तीरं गमित्तए । अपारंगमा एते, णो य पारं गमित्तए । आयाणिज्जं च आदाय तम्मि ठाणे ण चिट्ठति । वितहं पप्प खेत्तण्णे तम्मि ठाणम्मि चिट्ठति ॥२॥
10 [ सू०८०] उद्देसो पासगस्स णत्थि ।।
बाले पुण णिहे कामसमणुण्णे असमितदुक्खे दुक्खी दुक्खाणमेव आवळं अणुपरियदृति त्ति बेमि ।
॥ लोगविजयस्स ततीयो उद्देसओ सम्मत्तो ॥ तं परिगिज्झ, तद् असंयमजीवितं परिगृह्य आश्रित्य । किं कुर्वन्ति ? इत्याह--दुपयमित्यादि । द्विपदं दासी-कर्मकरादि, चतुष्पदं गवाश्वादि, अभियुज्य 15 योजयित्वा अभियोगं ग्राहयित्वा व्यापारयित्वेत्युक्तं भवति । ततः किम् ? इत्यत आह
संसिंचियाणमित्यादि । प्रियजीवितार्थमर्थाभिवृद्धये द्विपद-चतुष्पदादिव्यापारेण संसिच्य अर्थनिचयं संवर्ध्य त्रिविधेन योगत्रिक-करणत्रिकेण यापि काचिदल्पा परमार्थचिन्तायां बढ्यपि फल्गुदेश्या से तस्यार्थारम्भिणः सा 20 चार्थमात्रा तत्र इति द्विपदाद्यारम्भे मात्रा इति सोपस्कारत्वात् सूत्राणाम् अर्थमात्रा
१. परिगेज्ज ख च । २. दपयं इत्यादि ख च। ३. कर्मकर-दास्यादि ग । ४. इत्याह ग। ५. संसिचियाण० क. संसिच्चियाणं इत्यादि ख च, संसंचियाण० घ । ६. या काचि० ख। ७. बहपि ख च ।