________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे प्रतिकूलयन्तीति दुःखप्रतिकूलाः दुःखद्वेषिण इत्युक्तं भवति । तथा अप्रियवधा अप्रियं दुःखकारणं तद् घ्नन्ति अप्रियवधाः । तथा पियजीविणो प्रियं दयितं जीवितम् आयुष्कमसंयमजीवितं वा] येषां ते तथा । जीविउकामा, यत एव प्रियजीविनोऽत एव दीर्घकालं जीवितुकामाः दीर्घकालमायुष्काभिलाषिणः दुःखाभिभूता अप्यन्त्यां दशामापन्ना जीवितुमेवाभिलषन्ति, उक्तं च
रमइ विहवी विसेसे थितिमित्तं थेववित्थरो महई। मग्गइ सरीरमहणो रोगी जीए च्चिय कयत्थो ॥ [ ]
तदेवं सर्वोऽपि प्राणी सुखजीविताभिलाषी, तच्च नारम्भमृते, असावपि प्राण्युपधातकारी, प्राणिनां च जीवितमत्यर्थं दयितमित्यतो भुग भूयातदेवोपदिश्यत इत्याह
सव्वेसिं इत्यादि । सर्वेषामविगानेर जीवितम् असंयमजीवितं प्रियं देवितम् । यद्येवं ततः किम् ? इत्वात आह--
[सू०७९] तं परिगिज्झ दुपयं चउप्पयं अभिमुंजियाणं संसिंचियाणं तिविधेण जा वि से तत्थ मत्ता भवति अप्पा वा बहुगा वा से तत्थ गढिते चिटुति भोयणार । ततो से एगदा विप्परिसिटुं संभूतं महोवकरणं भवति । तं पि से एगदा दायादा विभयंति, अदत्तहारो वा सेऽवहरति, रायाणो वा से विलुपंति, णस्सति वा से, विणस्सति वा से, अगार-- दाहेण वा से डज्झति ।
१ इति तदुक्तं घ । २."वहो दुविहो-तालणं मारणं वा । सो दुविहा वि अणिओ' चूर्णी । ३. ०णो तथा प्रियं ख । ४. जीवितुकामा च । ५. जीवितुमेवमभि० क, जीवितमेवाभि० च। ६. ठितिमेतं ख ग घ । ७. ०मधणो ख । ८. जीवे चिय ख, जीवे च्चिय ग, जीए ट्ठिय च । ९. इत्यत आह ग । १०. सव्वेसिमित्यादि ख घ ङ च, सव्वेसि इत्यादि ग। ११. जीवियमसंयम ङ। १२. दयितम इति खातो नास्ति । १३. इन्याह खच।