________________
___ प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । तृतीय उद्देशकः २६१ सन्दिग्धेऽपि परे लोके त्याज्यमेवाशुभं बुधैः । यदि नास्ति ततः किं स्याद् ? अस्ति चेन्नास्तिको हतः ॥ [ ] इत्यादि ।
तस्मात् स्वायत्ते संयमसुखे दृढेन भाव्यम् । न चैतद्भावनीयं यथा-परुत् परारि वृद्धावस्थायां वा धर्मं करिष्यामीति, यतः
नत्थि इत्यादि । नास्ति न विद्यते कालस्य मृत्योः अनागमः अनागमन- 5 मनवसर इति यावत्, तथाहि-सोपक्रमायुषोऽसुमतो न काचित् साऽवस्था यस्यां कर्मपावकान्तर्वर्ती जन्तुर्जतुगोलक इव न विलीयेत इति, उक्तं च
शिशुमशिशुं कठोरमकठोरमपण्डितमपि च पण्डितं, धीरमधीरं मानिनममानिनमपगुणमपि च बहुगुणम् । यतिमयतिं प्रकाशमवलीनमचेतनमथ सचेतनं,
____ 10 निशि दिवसेऽपि सान्ध्यसमयेऽपि विनश्यति कोऽपि कथमपि ॥ [ ]
तदेवं सर्वकषत्वं मृत्योरवधार्याहिंसादिषु दत्तावधानेन भाव्यम् । किमिति ? यतः
सव्वे पाणा पियाउया, प्राणशब्देनात्राभेदोपचारात् तद्वन्त एव गृह्यन्ते, सर्वे प्राणिनो जन्तवः प्रियायुषः प्रियमायुर्येषां ते तथा । ननु च सिद्धैर्व्यभिचारः, 15 न हि ते प्रियायुषः तदभावात्, नैष दोषः, यतो मुख्यजीवादिशब्दव्युदासेन प्राणशब्दस्योपचरितस्य ग्रहणं संसारिप्राण्युपलक्षणार्थमिति यत्किञ्चिदेतत् । पाठान्तरं वा-सव्वे पाणा पियायया, आयतः आत्मा अनाद्यनन्तत्वात्, प्रियो येषां ते तथा । सर्वेऽपि प्राणिनः प्रियात्मानः । प्रियात्मता च सुख-दुःखप्राप्तिपरिहारतया भवतीति, आह च
20 सुहसाया दुक्खपडिकूला, सुखम् आनन्दरूपमास्वादयन्तीति सुखास्वादाः सुखभोगिनः सुखैषिण इत्युक्तं भवति । दुःखम् असातं तत्
१. परलोके ख-चपुस्तके विना । २. इत्यादि इति क-गप्रत्योास्ति। ३. नैतद्भा० च । ४. जतुगोलक क ग । ५. इव विलीयेत न इति ख । ६. विलीयते क ग च । ७ वीरमवीरं च । ८. पाणे ग । ९. ते प्रियायुषः ख च । १०. संसारे प्रा० ग, संसार प्रा० घ । ११. प्रियः आयतः आत्मा अनाद्यनन्तत्त्वात्, येषां ख च । १२. ०त्वात्, स प्रियो घ ङ च । १३. सुखभोजिन: ग ।