________________
२६०
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे [सू०७८ ] इणमेव णावकंखंति जे जणा धुव-चारिणो।
जाती-मरणं परिणाय चर संकमणे दढे ॥१॥ णत्थि कालस्स ऽणागमो ।
सव्वे पाणा पिआउया सुहसाता दुक्खपडिकूला 5 अप्पियवधा पियजीविणो जीवितुकामा । सव्वेसिं जीवितं पियं ।
इणमेवेत्यादि । इदमेव पूर्वोक्तं सम्पूर्णजीवितं क्षेत्रा-ऽङ्गनापरिभोगादिकं वा नावकाङ्क्षन्ति नाभिलषन्ति ये जना ध्रुवचारिणः ध्रुवः मोक्षः तत्कारणं च
ज्ञानादि ध्रुवं तदाचरितुं शीलं येषां ते तथा धूतचारिणो वा धुनातीति धूतं चारित्रं 10 तच्चारिण इति ॥ किञ्च
जाई इत्यादि । जातिश्च मरणं च समाहारद्वन्द्वः, तत् परिज्ञाय परिच्छिद्य ज्ञात्वा चर उद्युक्तो भव । क्व ?-सङ्क्रमणे, सङ्क्रम्यतेऽनेनेति सङ्क्रमणं चारित्रं तत्र दृढः विश्रोतसिकारहितः परीषहोपसर्गेनिष्प्रकम्पो वा । यदि वा
अशङ्कमनाः संयमं चर, न विद्यते शङ्का यस्य मनसस्तदशङ्कम्, अशङ्कं मनो 15 यस्यासावशङ्कमनाः तपो-दम-नियमनिष्फलत्वाशङ्कारहित आस्तिकमत्युप
पेतस्तपो-दमादौ प्रवर्तेत, यतस्तद्वान् राजराजादीनां पूजा-प्रशंसा) भवति ॥ न चौपशमिकसुखावाप्तफलस्य तपस्विनः समस्तद्वन्द्वदवीयसोऽसत्यपि परलोके किञ्चित् शूयते, उक्तं च
१. इणम्वे(ञ्चे )वेत्यादि क । २. सम्पूर्णजीवितत्त्वं ख, सम्पूर्णजीवित्वं घ ङ च, सम्पूर्ण जीवितं ग । ३. क्षेत्रा-ङ्गनादिकं क । ४. ०दिकं नाभिलषन्ति ख । ५. जाइ इत्यादि ग, जाईत्यादि च । ६. ज्ञात्वाचारोद्युक्तो भवेत् । क च, ज्ञात्वा चरेद्युक्तो भवेत् । ग, ज्ञात्वा चरे उद्युक्तो भवेत् । घ । ७. ०ऽनेन सङ्क्र० च । ८. ०मना: सन् संयम ख ग च । ९. चरे क । १०. मनसस्तं विशङ्कं ख । ११. आस्तिक्यमत्यु० ग घ ङ । १२. प्रवर्तते ख-चप्रती ऋते। १३. क्षीयते ख ।