________________
२५४ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे नानुभूतम् ? ईत्यवगम्य नोद्वेगवशगेन भाव्यम्, उक्तं च
अवमानात् परिभ्रंशाद् वध-बन्ध-धनक्षयात् । प्राप्ता रोगाश्च शोकाश्च जात्यन्तरशतेष्वपि ॥ [ संते य अविम्हइउं असोइउं पंडिएण य असंते । सक्का हु दुमोवमियं हियएण हियं धरतेण ॥ [ होऊण चक्कवट्टी पुहइवई विमलपंडरच्छत्तो । सो चेव नाम भुज्जो अणाहसालालओ होइ ॥ [ ]
एकस्मिन् वा जन्मनि नानाभूतावस्था उच्चा-ऽवचाः कर्मवशतोऽनुभवति ।
तदेवमुच्च-नीचगोत्रनिर्विकल्पमना अन्यदपि अविकल्पेन किं कुर्यात् ? इत्याह
10
[सू०७६] भूतेहिं जाण पडिलेह सातं । समिते एयाणुपस्सी । तंजहा-अंधत्तं बहिरत्तं मूकत्तं काणत्तं कुंटत्तं
खुज्जत्तं वडभत्तं सामत्तं सबलत्तं । सह पमादेणं 15 अणेगरूवाओ जोणीओ संधेति, विरूवरूवे फासे पडिसंवेदयति ।
[सू०७७] से अबुज्झमाणे हतोवहते जाती-मरणं अणुपरियट्टमाणे। 20 जीवियं पुढो पियं इहमेगेसिं माणवाणं खेत्त-वत्थु
ममायमाणाणं । आरत्तं विरत्तं मणि-कुंडलं सह हिरणेण इत्थियाओ परिगिज्झ तत्थेव रत्ता । ण एत्थ तवो वा दमो
१. इत्येवमवगम्य क-घप्रती विना । २. अविम्हइयं असोइअं क, अविम्हइओ ख । ३. उच्चा-ऽवचा ङ च । ४. कर्मवशगोऽनु० ख च । ५. ०नीचैर्गोत्र० ख । ६. अविकल्पेन इति गप्रतो न विद्यते ।