________________
5
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । द्वितीय उद्देशकः २४५ [सू०७३ ] से आतबले, से णातबले, से मित्तबले, से पेच्चबले, से देवबले, से रायबले, से चोरबले, से
अतिथिबले, से किवणबले, से समणबले, इच्चेतेहिं विरूवरूवेहिं कज्जेहिं दंडसमादाणं सपेहाए भया कज्जति, पावमोक्खो त्ति मण्णमाणे अदुवा आसंसाए ।
अहो य राओ इत्यादि । अहोरात्रं परितप्यमानः कालाकालसमुत्थायी संयोगार्थी अर्थालोभी आलुम्पः सहसाकारो विनिविष्टचित्तः अत्र 'शस्त्रे' पृथिवीकायाधुपघातकारिणि पौन:पुण्येन वर्तते । किञ्च
से आयबले आत्मनः बलं शक्त्युपचय आत्मबलम्, तन्मे भावी इति कृत्वा नानाविधैरुपायैरात्मपुष्टये तास्ताः क्रिया ऐहिका-ऽऽमुष्मिकोपघात- 10 कारिणीविधत्ते, तथाहि-मांसेन पुष्यते मांसम् इति कृत्वा पञ्चेन्द्रियघातादावपि प्रवर्तते, अपराश्चालुम्पनादिकाः सूत्रेणैवाभिहिताः । एवं तद् ज्ञातिबलं स्वजनबलं मे भावीति । तथा तद् मित्रबलं मे भविष्यति येनाहमापदं सुखेनैव निस्तरिष्यामि। तत् प्रेत्यबलं में भविष्यतीति बस्तादिकमुपहन्ति । तद्वा 15 देवबलं भावीति पचन-पाचनादिकाः क्रिया विधत्ते । राजबलं वा मे भविष्यति राजानमुपचरति । चोरभागं वा समत्स्यामि चौरानुपचरति । अतिथिबलं वा मे भविष्यति अतिथीनुपचरति, अतिथिर्हि निस्पृहोऽभिधीयते इति, उक्तं च
तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ॥ [ ]
१. राओ य परितप्पमाणे इत्यादि ख । २. अर्थलोभी ख ग । ३. आलुम्पी ख । ४. अत्र च शस्त्रे घ ङ च । ५. विदधाति ख । ६. अपराश्च लम्पना० क । ७. ०दिकाः क्रिया: सूत्रेणै० ख । ८. तद् इति ख-ग-चप्रतिषु नास्ति । ९. जातिबलं घ च । १०. निस्तरिष्यामीति । तत् ख च । ११. मम ख च । १२. भविष्यति बस्ता० घ ङ। १३. तथा देव० ख ग। १४. ०पाचनक्रिया ङ। १५. ०ति । चौरग्रामे वा वसति चोरभागं ग । १६. चौरभागं ख घ ङ। १७. चोरा० ख च । १८. भविष्यतीति च ।