________________
१७
विषयः
१२२ नि० तेजः कायिकहिंसने हेतुः
१२३ नि० तेजः कायिकानां समासतो द्रव्यशस्त्रम् १२४ नि० तेजः कायिकानां विभागतो द्रव्यशस्त्रम्
१२५ नि० उक्तशेषद्वारातिदेशेनोपसंहारः
३२ सू० अग्निलोकात्माभ्याख्यानव्याप्तिः ३२ सू० वनस्पतिसंयमखेदज्ञानव्याप्तिः ३३ सू० अग्निशस्त्रस्य वीरैर्दृष्टपूर्वता
३३ सू० प्रमत्तो रन्धनाद्यर्थी दण्डवान् ३३ सू० अग्निसमारम्भाकर्त्तव्यता
३४-३६ सू० अग्निशस्त्रसमारम्भेऽन्यतीर्थिकानामयथावादित्वम् ३७ सू० अग्निसमारम्भे नानाप्राणिविहिंसनम्
३८-३९ सू० अग्निसमारम्भपरिज्ञाता मुनिः ॥ चतुर्थ उद्देशकः ॥
१२६ नि० पृथिवीतो वनस्पतिद्वारे नानात्वं विधानादिभिः
१२७ नि० द्विद्विभेदेन सूक्ष्मबादरा वनस्पतयः
१२८ नि० बादरवनस्पतेर्भेदाः
१२९ नि० प्रत्येकतरोर्द्वादशः भेदाः
१३० नि० प्रत्येकवनस्पतिजीवभेदाः (अग्रबीजाद्याः ६)
१३१ - १३२ नि० प्रत्येकतरुशरीरसङ्घातदृष्टान्तः
१३३ नि० पत्रस्कन्धादौ एकजीवत्वम् १३४ नि० प्रत्येकतरुजीवराशिपरिमाणम् १३५ नि० शेषा आज्ञाग्राह्याः १३६-१३७ नि० साधारणवनस्पतिलक्षणम्
१३८ नि० मूलप्रथमपत्रयोरेकजीवत्वम्
१३९ - १४० नि० अनन्तकायलक्षणम्
१४१ नि० साधारणवनस्पतेर्भेदाः
१४२ नि० एकाद्यसङ्ख्यातानां प्रत्येके दृश्यत्वम्
१४३ नि० साधारणेऽनन्तानां दृश्यत्वम् १४४ नि० सूक्ष्मानन्तजीवपरिमाणम् १४५ नि० बादरनिगोदपरिमाणम्
१४६ - १४७ नि० उपभोगविधिः, आहारादिरातोद्यादिश्च
पृ०
१०५
१०६
१०६
१०६
१०७
१०७
११०
११०
११०
११२
११२
११४
११७
११७
११८
११९
१२०
१२०
१२१
१२२
१२२
१२३
१२३
१२४
१२५
१२५
१२५
१२६
१२६
१२७