________________
विषयः
१३-१७ सू० पृथिवीसमारम्भे प्रवृत्तमतेरहितादि, भोग्यफलप्राप्तिः १८ सू० पृथिवीदण्डविरतो मुनिः
॥ द्वितीय उद्देशकः ॥ १०६ नि० अप्कायद्वाराणि भेदपरिमाणोपभोगशस्त्रलक्षणेषु विशेषः १०७-१०८ नि० अप्कायस्य भेदनानात्वं, बादरे पञ्च शुद्धोदकाद्या भेदाः
१०९ नि० अप्कायपरिमाणद्वारम् ११० नि० अप्कायलक्षणद्वारम् १११ नि० अप्कायोपभोग (७) द्वारम् ११२ नि० अप्कायवधप्रवर्तने हेतुः ११३ नि० अप्काये शस्त्रद्वारम् (उत्सिञ्चनादि ६) ११४ नि० विभागतो द्रव्यभावशस्त्रम् ११५ नि० पृथिवीवदप्कायस्य शेषद्वाराणि १९ सू० अनगारस्वरूपम् २० सू० निष्क्रमणश्रद्धारक्षोपदेशः २१ सू० महापुरुषैः कृतपूर्वो मार्गः २२ सू० आज्ञयाऽप्कायज्ञाने संयमः
२२ सू० अप्कायलोकात्माभ्याख्यानव्याप्तिः २३-२५ सू० शाक्यादिदृष्टान्तेनाप्कायसमारम्भे दोषप्रदर्शनम्
२६ सू० जिनप्रवचने उदकजीवोपंदेशः २६ सू० अप्कायस्य नानाविधशस्त्रप्रदर्शनम् २६ सू० अशस्त्रोपहताप्कायपरिभोगेऽदत्तादानदूषणम् २७ सू० पानविभूषार्थमशस्त्रोपहताप्कायपरिभोगेऽन्यमतानि २७ सू० अन्यमतेऽप्कायजीवच्छेदनत्वम्
२८ सू० अन्यागमासारत्वम् २९-३१ सू० अप्कायवधविरतो मुनिः
॥ तृतीय उद्देशकः ॥ ११६ नि० तेजसो द्वारातिदेशः विधानादिषु भेदः ११७-११८ नि० तेजोजीवानां द्वैविध्यं, बादरपञ्चभेदप्रतिपादनं च
११९ नि० खद्योतकज्वरोष्मदृष्टान्तेन तेजसो जीवत्वम् १२० नि० तेजोजीवपरिमाणद्वारम् १२१ नि० तेजस उपभोगद्वारम् (५)
१००-१०१