________________
विषयः
॥ प्रथमोद्देशकः १ ॥ ६९ नि० पृथिव्या निक्षेपादीनि द्वाराणि (९) ६९ नि० पृथिव्या निक्षेपचतुष्टयम्
७० नि० द्रव्यभावपृथिवीवर्णनम् ७१-७६ नि० सर्वलोके सूक्ष्माः, बादरे श्लक्ष्णाः (५) खराः (३६) ७७-७८ नि० वर्णादिना योनिभेदाः
७९ नि० बादरे पर्याप्तापर्याप्तभेदानां तुल्यत्वं सूक्ष्मे च ८०-८१ नि० वृक्षाद्यौषध्यायुदाहरणेन पृथ्वीभेदप्रदर्शनम् . ८२ नि० असङ्ख्यपृथिवीजीवशरीराणां दृश्यत्वम् ___ ८३ नि० चक्षुःस्पर्शागतपृथिवीशरीरकथनोपसंहारः शेषाणामाज्ञाग्राह्यता
८४ नि० लक्षणद्वारे उदयलेश्याभेदाः (११)
८५ नि० शरीरास्थिदृष्टान्तेन कठिनपृथिवीशरीरे चेतनत्वम् ८६-८८ नि० पृथिवीकायपरिमाणम्
८९ नि० क्षेत्रकालयोः सक्ष्मबादरत्वम ९० नि० कालत: पृथ्वीकायपरिमाणम्
९१ नि० पृथिवीकायानां परस्परमवगाह: ९२-९३ नि० चङ्क्रमणादिभि(१६)मनुष्याणां पृथ्व्या उपभोगः
९४ नि० सुखार्थं परदुःखोदीरकत्वम् ९५ नि० शस्त्रद्वारे हलकुलिकादिसमासद्रव्यशस्त्रप्रतिपादनम् ९६ नि० विभागद्रव्यभावशस्त्रप्रतिपादनम् ९७ नि० पृथ्वीकाये वेदनाः ९८ नि० पृथ्वीकायस्याङ्गोपाङ्गरहितत्वेऽपि वेदनाऽस्तित्वम् ९९ नि० वधद्वारे कुतीर्थिकस्वरूपम् १०० नि० दृष्टान्तगर्भं कुतीर्थिकस्वरूपनिगमनम् १०१ नि० कृतकारितानुमतिभिर्वधः १०२ नि० पृथिवीकायवधे निदानिदाभ्यां तदाश्रितान्यदृश्यादृश्यजीववधप्रदर्शनम्
१०३ नि० पृथ्व्या वधे तनिश्रितानां सूक्ष्मादीनां वधः १०४-१०५ नि० पृथ्वीवधविरता गुप्त्यादिमन्तश्चानगाराः
१० सू० पृथ्वीहिंसका आर्तपरियूनादिमन्तः ११ सू० असङ्ख्येयजीवसङ्घातरूपा पृथिवीति प्रदर्शनम् १२ सू० कृतकारितानुमतिभिः पृथिवीसमारम्भे प्रवृत्तिप्रदर्शनम्