________________
१४
विषयः ३५ नि० शस्त्रपरिज्ञाया उद्देशार्थाधिकारः ३६ नि० शस्त्रनिक्षेपाः (४) द्रव्ये शस्त्राग्न्यादिः, भावे दुष्प्रयोगोऽविरतिश्च
३७ नि० द्रव्यभावयोनिप्रत्याख्याने (प्रासाददृष्टान्तः) १ (१) सू० केषाञ्चित्सञ्ज्ञाऽभावः
३८ नि० द्रव्ये सचित्ताचित्तमिश्रभेदाः, भावे ज्ञानमनुभवनं च सञ्जा
३९ नि० अनुभवनसञ्ज्ञा षोडशधा १ (२) सू० पूर्वाद्यागमनज्ञानाभावः केषाञ्चित्
४० नि० दिग्निक्षेपाः (७) ४१ नि० त्रयोदशप्रदेशावगाढं द्रव्यं द्रव्यदिक् ४२ नि० क्षेत्रदिशो रुचकात्
४३ नि० दिग्नामानि ४४-४५ नि० दिग्विदिक्स्वरूपम्
४६ नि० दिक्संस्थानम् ४७-४८ नि० तापदिक्चतुष्टयज्ञानम् ४९-५०नि० मेरुलवणयोरुत्तरदक्षिणयोः स्थितिः __५१ नि० प्रज्ञापकदिक् (१८) ५२-५८ नि० प्रज्ञापकदिग्ज्ञानं तन्नामानि च
५९ नि० प्रज्ञापकदिक्संस्थानम्
६० नि० भावदिग् (२८) निरूपणम् ६१-६२ नि० प्रज्ञापकभावदिग्गुणनेन सर्वासु दिक्षु जीवाजीवानां गत्यागती
६३ नि० ज्ञानसझाया अस्तिनास्तित्वम् १ (३) सू० औपपातिकेतरत्वे पूर्वापरभवज्ञानं च (आत्मसिद्धिः, ३६३ पाखण्डिनश्च) ३४-४० २ सू० जातिस्मृत्यादिना ज्ञानम्
४१ ६४-६६ नि० विशिष्टसज्ञाकारणे नियुक्तिगाथा:
४३-४६ ३ सू० आत्मवादिनो लोककर्मक्रियावादित्वम् ४ सू० अनतिशयिनो मतिज्ञानेन सद्भावावगमः ५ सू० क्रियापरिमाणनिश्चयः ६ सू० अपरिज्ञातकर्मणोऽपायप्रदर्शनं विपाकप्रदर्शनं योनिभ्रमणं दुःखवेदनं च ७-८ सू० परिज्ञावर्णनम्
५३-५७ ६७ नि० सदसन्मतिहेतुभ्यां बन्धज्ञानम् ९ सू० कर्मारम्भपरिज्ञावान् मुनिः