________________
श्री भद्रबाहुस्वामिसन्दृब्धनिर्युक्ति- शीलाचार्यविरचितविवरणसमन्वितस्य आचाराङ्गसूत्रस्य विषयानुक्रमः
[ नि०=निर्युक्तिगाथाङ्कः, सू० = सूत्राङ्कः, पृ० =पृष्ठाङ्कः, गा०=गाथा ]
विषयः
१ नि० निर्युक्तिकारमङ्गलं निर्युक्तिकथनप्रतिज्ञा च
२ नि० आचारादीनि निक्षेपपदानि (१०)
३ नि० चरणे षट् दिशि सप्त, शेषेषु चत्वारः
नि० नामादिचतुष्टयस्य सर्वव्यापित्वम्
४
५ नि० आचाराङ्गयोर्निक्षेपचतुष्टयम्
६ नि० भावाचारे द्वाराणि (७)
७ नि० आचारस्यैकार्थिकानि (१०)
नि० प्रवर्तनाद्वारेऽस्य प्रथमत्वम्
८
९ नि० प्रथमत्वे हेतुः
१० नि० आचारायत्तं गणित्वम्
१३
११ नि० अध्ययनादिभिराचारस्य परिमाणम्
१२-१४ नि० समवतारद्वारे ब्रह्मचर्याध्ययनेषु चूडाऽवतरणम्
१५ नि० महाव्रतानां सर्वद्रव्येष्ववतारः
१६-१७ नि० सारद्वारेऽङ्गादीनां सारप्रदर्शनम्
१८ नि० ब्रह्मनिक्षेपाः (८) स्थापनायां ब्राह्मणस्योत्पत्तिः, वर्ण
(७) वर्णान्तराणां (९) च
१९ नि० वर्णवर्णान्तरोत्पत्तिः २० नि० वर्णवर्णान्तरसङ्ख्या २१ नि० सप्तवर्णप्रदर्शनम् २२ नि० वर्णान्तरनामानि २३-२५ नि० वर्णान्तरे हेतुः २६-२७ नि० वर्णान्तराणां संयोगोत्पत्तिः
२८ नि० द्रव्यभावब्रह्मप्रतिपादनम् २९ नि० चरणनिक्षेपाः (६)
३० नि० गत्याहारगुणभेदेन भावचरणम्
३१-३२ नि० अध्ययननामानि
३३-३४ नि० अध्ययनार्थाधिकारा: २०
पृ०
६
७
८
८
८
९
९
११
१२
१२
१२
१३
१४
१५
१५
१६
१६
१६
१७
१७
१८
१८
१९
१९
२०
२०