________________
१८
पृ०
१२८ १२८ १२८
१२९
१२९ १३२-१३६ १३२-१३६ १३२-१३६ १३२-१३६ १३२-१३६
१३७ १३८
१४१
विषयः १४८ नि० उपभोगोपसंहारः, वधहेतुश्च १४९ नि० वनस्पतेः समासद्रव्यशस्त्रं कल्पन्यादि १५० नि० वनस्पतेविभागतो द्रव्यभावशस्त्रम् १५१ नि० वनस्पतेरुक्तशेषद्वाराणां पृथिव्याः सादृश्यम् ४० सू० वनस्पत्यारम्भाकरणेऽनगारत्वम् ४१ सू० गुणावर्त्तयोरैक्यम् । ४१ सू० वनस्पत्यभिनिर्वृत्तशब्दादीनां सर्वदिग्भाक्त्वम् ४१ सू० शब्दादिगुणागुप्तत्वेऽनाज्ञाकारित्वम् ४१ सू० शब्दादिगुणास्वादेऽसंयमानुष्ठायित्वम्
४१ सू० शब्दादिगुणप्रमत्तत्वे गृहस्थत्वम् ४२-४४ सू० वनस्पतिशस्त्रसमारम्भेऽन्यतीथिकदशा
४५ सू० वनस्पतिजीवास्तित्वे लिङ्गम् (जन्मवृद्ध्यादि) ४६-४८ सू० वनस्पत्यारम्भतत्परिहाराभ्यां बन्ध-मुनित्वे
॥ पञ्चम उद्देशकः ॥ १५२ नि० पृथ्वीत्रसद्वारसादृश्यं, नानात्वं विधानादिना १५३ नि० त्रस-लब्धिगतिभ्यां द्विधा १५४ नि० त्रसजीवभेदाः
१५५ नि० सजीवोत्तरभेदाः (योनिकुलानि) १५६-१५७ नि० त्रसजीवानां दर्शनादीनि (१९) लक्षणानि
१५८ नि० त्रसजीवानां परिमाणम् १५९ नि० अविरहितप्रवेशनिर्गमपरिमाणम्
१६० नि० उपभोगशस्त्रवेदनाद्वारत्रयम् १६१-१६२ नि० मांसाधुपभोगार्थं जीववधः १६३ नि० उक्तशेषद्वाराणां पृथिव्याः सादृश्यम् ४९ सू० अण्डजादित्रसभेदकथनपूर्वकं संसारस्वरूपम् ४९ सू० अज्ञानिनो भवभ्रमणम् ४९ सू० संसारो दुःखम्
४९ सू० वध्यमानदुःखम् ५०-५१ सू० त्रसेष्वन्यतीथिकानामयथावादित्वं तत्फलं च ___५२ सू० त्रसवधे कारणानि ५३-५५ सू० त्रसकायसमारम्भपरिज्ञातृत्वे मुनित्वम्
१४२ १४२ १४३ १४३ १४५ १४६
१४७
१४८
१४८
१४८ १४९
१४९
१४९
१४९ १५३-१५४ १५३-१५४ १५५-१५६