________________
२३२
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
किमालम्ब्य सम्यक्करणेन रोगवेदना: सोढव्याः ? इत्याह
[सू०६८ ] एवं जाणित्तु दुक्खं पत्तेयं सातं अणभिक्कंतं च खलु वयं सपेहाए खणं जाणाहि पंडिते ! जाव सोतपण्णाणा अपरिहीणा जाव णेत्तपण्णाणा अपरिहीणा 5 जाव घाणपण्णाणा अपरिहीणा जाव जीहपण्णाणा अपरिहीणा जाव फासपण्णाणा अपरिहीणा, इच्चेतेहिं विरूवरूवेहिं पण्णाणेहिं अपरिहीणेहिं आयट्टं सम्म समणुवासेज्जासि त्ति बेमि ।
॥ लोगविजयस्स पढमो उद्देसओ सम्मत्तो ॥
जाणित्तु इत्यादि । ज्ञात्वा प्रत्येकं प्राणिनां दुःखं तद्विपरीतं सातं वाऽदीनमनस्केन ज्वरादिवेदनोत्पत्तिकाले स्वकृतकर्मफलमवश्यमनुभवनीयमिति मत्वा न वैक्लव्यं कार्यमिति, उक्तं च—
10
सहकलेवर ! खेदमचिन्तयन्, स्ववशता हि पुनस्तव दुर्लभा ।
बहुतरं च सहिष्यसि जीव हे !, परवशो न च तत्र गुणोऽस्ति ते ॥ [ ] यावच्च श्रोत्रादिविज्ञानैः परिहीयमानैः जराजीर्णं न निजाः परिवदन्ति यावच्चानुकम्पया ने पोषयन्ति रोगाभिभूतं च न परिहरन्ति तावदात्मार्थोऽनुष्ठेय इत्येतद् दर्शयति—
अणभिक्वंतं च इत्यादि । चशब्द आधिक्ये । खलुशब्दः पुनरर्थे । पूर्वमभिक्रान्तं वयः समीक्ष्य मूढभावं व्रजतीति प्रतिपादितम् । अनभिक्रान्तं च 20 पुनर्वराः सम्प्रेक्ष्य आयट्टं समणुवासेज्जा इत्युत्तरेण सम्बन्धः । आत्मार्थम् आत्महितं समनुवासयेत् कुर्यादित्यर्थः । किमनभिक्रान्तवयसैवात्महित
15
१. ० वेदना सोढव्या क गप्रती विना । २. ०कडेवर ख च । ३. दुःखमचिन्तयन् ग घ ङ । ४. कर्म हे ! कआदर्शमृते । ५. न इति क-ख-गप्रतिषु नास्ति । ६. अणभिकंतं घ ङ अणभिक्खतं । ७. अवधारणे ख, पुनः शब्दार्थे ग च । ८. ०वासेज्ज ख च । ९. किमनतिक्रान्त० ख ग - प्रती विना ।