________________
प्रथमे श्रुतस्कन्धे द्वितीयमध्ययनं लोकविजयः । प्रथम उद्देशकः २१७ तथाहि-असावतिक्रान्तार्थोपार्जनसमर्थयौवनवया जल-स्थलपथप्रेषितनानादेशभाण्डभृतबोहित्थ-गन्त्रिकोष्ट्रमण्डलिकासम्भृतसम्भारोऽपि प्रावृषि सप्तरात्रावच्छिन्नमुशलप्रमाणजलधारावर्षनिरुद्धसकलप्राणिगणसञ्चारमनोरथायां महानदीजलपूरानीतकाष्ठानि जिघृक्षुरुपभोगधर्मावसरे निवृत्तापराशेषशुभपरिणामः केवलमर्थोपार्जनप्रवृत्त इति, उक्तं च
उक्खणइ खणइ निहणइ रतिं न सुयइ दिया वि य ससंको । लिम्पइ ठएइ सययं लंछियपडिलंछियं कुणइ ॥ भुंजसु, ने ताव रिक्को जेमेङ, न वि य अज्ज मज्जीहं। न वि य वसीहामि घरे कायव्वमिणं बहुं अज्ज ॥ [ ]
पुनरपि लोभिनोऽशुभव्यापारानाह-आलुंपे आ समन्ताद् लुम्पतीत्या- 10 लुम्पः । स हि लोभाभिभूतान्तःकरणोऽपगतसकलकर्तव्याऽकर्तव्यविवेकोऽर्थलोभैकदत्तदृष्टिरैहिका-ऽऽमुष्मिकविपाककारिणीनिर्लाञ्छन-गलकर्तनचौर्यादिकाः क्रियाः करोति । अन्यच्च
संहसक्कारे, करणं कारः, असमीक्षितपूर्वा-ऽपरदोषं सहसा करणं सहसाकारः स विद्यते यस्येति अर्शआदिभ्योऽच् [पा० ५-२-१२७], अथवा 15 छान्दसत्वात् कर्तर्येव घञ् करोतीति कारः, तथाहि-लोभतिमिराच्छादितदृष्टिरर्थै कमनाः शकुन्तवत् शराघातमनालोच्य पिशिताभिलाषितया सन्धिच्छेदनादितो विनश्यति, लोभाभिभूतो ह्यर्थेकदृष्टिस्तन्मनास्तदर्थोपयुक्तोऽर्थमेव पश्यति, नापायान्, आह च
विणिविट्ठचित्ते विविधम् अनेकधा निविष्टं स्थितमवगाढमर्थोपार्जनोपाये 20 माता-पित्राद्यभिष्वङ्गे वा शब्दादिविषयोपभोगे वा चित्तम् अन्तःकरणं यस्य स तथा । पाठान्तरं वा विणिविट्ठचेटे त्ति विशेषेण निविष्टा काय-वाङ्-मनसां
१. ०यौवनतया क । २. ०बोधिस्थ-गन्त्रि० घ ङ च विना । ३. ०प्राणिजनसञ्चार० ख । ४. ठवेइ ख, ठएज्ज च । ५. "न ताव रिक्को न निराकुलः" स०वि०प० । ६. "रिक्क इति समथो(र्थो)[5] व्याकुलो वा' जै०वि०प० । ७. ०व्यापारमाह ग । ८. ०गतकर्तव्या० ख च। ९. सहसक्कारो ख । १०. अर्शादिभ्यो ख । ११. विणिविट्ठचिट्ठे घ ङ च ।